| ÅK, 1, 25, 104.1 | 
	| pītādirāgajananaṃ rañjanaṃ samudīritam / | Context | 
	| ÅK, 1, 26, 157.1 | 
	| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Context | 
	| BhPr, 1, 8, 1.2 | 
	| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Context | 
	| BhPr, 1, 8, 110.1 | 
	| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Context | 
	| BhPr, 1, 8, 123.2 | 
	| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Context | 
	| BhPr, 2, 3, 92.1 | 
	| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Context | 
	| MPālNigh, 4, 46.1 | 
	| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Context | 
	| RAdhy, 1, 72.1 | 
	| āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / | Context | 
	| RAdhy, 1, 126.2 | 
	| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Context | 
	| RAdhy, 1, 170.2 | 
	| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // | Context | 
	| RAdhy, 1, 276.1 | 
	| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Context | 
	| RAdhy, 1, 329.2 | 
	| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Context | 
	| RAdhy, 1, 448.1 | 
	| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / | Context | 
	| RArṇ, 1, 34.2 | 
	| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Context | 
	| RArṇ, 10, 7.2 | 
	| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Context | 
	| RArṇ, 11, 17.0 | 
	| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Context | 
	| RArṇ, 11, 58.3 | 
	| mukhena carate vyoma tārakarmaṇi śasyate // | Context | 
	| RArṇ, 12, 46.2 | 
	| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Context | 
	| RArṇ, 17, 78.2 | 
	| aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave / | Context | 
	| RArṇ, 4, 57.1 | 
	| vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / | Context | 
	| RArṇ, 6, 9.2 | 
	| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Context | 
	| RArṇ, 6, 135.1 | 
	| vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / | Context | 
	| RArṇ, 7, 152.2 | 
	| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Context | 
	| RArṇ, 8, 19.1 | 
	| rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / | Context | 
	| RArṇ, 8, 55.1 | 
	| nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ / | Context | 
	| RArṇ, 9, 1.2 | 
	| bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / | Context | 
	| RArṇ, 9, 2.3 | 
	| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Context | 
	| RājNigh, 13, 95.2 | 
	| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // | Context | 
	| RCint, 2, 24.1 | 
	| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Context | 
	| RCint, 3, 5.2 | 
	| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Context | 
	| RCint, 3, 92.2 | 
	| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Context | 
	| RCint, 3, 116.1 | 
	| tārakarmaṇyasya na tathā prayogo dṛśyate / | Context | 
	| RCint, 3, 136.1 | 
	| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ / | Context | 
	| RCint, 3, 159.2 | 
	| no preview | Context | 
	| RCint, 3, 224.2 | 
	| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // | Context | 
	| RCint, 5, 8.1 | 
	| paścācca pātayetprājño jale traiphalasambhave / | Context | 
	| RCint, 6, 52.2 | 
	| tatra savidrute nāge vāsāpāmārgasambhavam // | Context | 
	| RCint, 8, 39.1 | 
	| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Context | 
	| RCint, 8, 237.2 | 
	| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Context | 
	| RCūM, 10, 9.2 | 
	| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Context | 
	| RCūM, 10, 9.2 | 
	| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Context | 
	| RCūM, 10, 87.1 | 
	| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context | 
	| RCūM, 14, 2.1 | 
	| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Context | 
	| RCūM, 14, 173.2 | 
	| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Context | 
	| RCūM, 14, 198.1 | 
	| kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / | Context | 
	| RCūM, 4, 104.2 | 
	| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Context | 
	| RCūM, 5, 5.2 | 
	| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Context | 
	| RCūM, 5, 53.2 | 
	| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Context | 
	| RCūM, 5, 104.1 | 
	| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Context | 
	| RHT, 2, 20.1 | 
	| pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / | Context | 
	| RHT, 2, 20.1 | 
	| pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / | Context | 
	| RHT, 3, 10.2 | 
	| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Context | 
	| RHT, 4, 1.2 | 
	| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Context | 
	| RKDh, 1, 1, 37.1 | 
	| etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / | Context | 
	| RKDh, 1, 1, 52.2 | 
	| yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // | Context | 
	| RKDh, 1, 1, 54.2 | 
	| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Context | 
	| RKDh, 1, 1, 103.1 | 
	| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Context | 
	| RKDh, 1, 1, 165.1 | 
	| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Context | 
	| RKDh, 1, 2, 23.2 | 
	| te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / | Context | 
	| RMañj, 3, 6.1 | 
	| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Context | 
	| RMañj, 5, 40.2 | 
	| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Context | 
	| RPSudh, 2, 19.2 | 
	| arkamūlabhavenaiva kalkena parilepitā // | Context | 
	| RPSudh, 2, 32.1 | 
	| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Context | 
	| RPSudh, 2, 83.1 | 
	| devadārubhavenāpi pācayenmatimān bhiṣak / | Context | 
	| RPSudh, 4, 111.2 | 
	| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context | 
	| RPSudh, 4, 113.2 | 
	| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Context | 
	| RPSudh, 5, 4.1 | 
	| śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / | Context | 
	| RRÅ, R.kh., 6, 12.1 | 
	| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Context | 
	| RRÅ, V.kh., 10, 85.0 | 
	| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Context | 
	| RRÅ, V.kh., 10, 89.2 | 
	| ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // | Context | 
	| RRÅ, V.kh., 12, 63.2 | 
	| jārayettu yathāśaktyā tārakarmaṇi śasyate // | Context | 
	| RRÅ, V.kh., 12, 65.1 | 
	| caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / | Context | 
	| RRÅ, V.kh., 12, 82.2 | 
	| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Context | 
	| RRÅ, V.kh., 12, 83.1 | 
	| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Context | 
	| RRÅ, V.kh., 13, 96.2 | 
	| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Context | 
	| RRÅ, V.kh., 13, 102.2 | 
	| tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // | Context | 
	| RRÅ, V.kh., 15, 21.2 | 
	| raktavargasamāyukte taile jyotiṣmatībhave / | Context | 
	| RRÅ, V.kh., 16, 121.2 | 
	| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Context | 
	| RRÅ, V.kh., 17, 43.1 | 
	| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Context | 
	| RRÅ, V.kh., 19, 1.2 | 
	| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Context | 
	| RRÅ, V.kh., 19, 39.1 | 
	| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Context | 
	| RRÅ, V.kh., 19, 135.2 | 
	| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Context | 
	| RRÅ, V.kh., 20, 127.1 | 
	| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Context | 
	| RRÅ, V.kh., 20, 128.1 | 
	| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Context | 
	| RRÅ, V.kh., 3, 18.2 | 
	| maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / | Context | 
	| RRÅ, V.kh., 4, 1.2 | 
	| yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt / | Context | 
	| RRÅ, V.kh., 4, 42.2 | 
	| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // | Context | 
	| RRÅ, V.kh., 9, 22.2 | 
	| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Context | 
	| RRS, 10, 74.1 | 
	| jambūkamaṇḍūkavasā vasā kacchapasambhavā / | Context | 
	| RRS, 11, 106.1 | 
	| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Context | 
	| RRS, 2, 9.2 | 
	| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Context | 
	| RRS, 2, 67.1 | 
	| tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / | Context | 
	| RRS, 2, 91.1 | 
	| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context | 
	| RRS, 5, 2.1 | 
	| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Context | 
	| RRS, 5, 31.2 | 
	| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // | Context | 
	| RRS, 5, 144.1 | 
	| suradālibhavaṃ bhasma naramūtreṇa gālitam / | Context | 
	| RRS, 5, 204.2 | 
	| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context | 
	| RRS, 5, 225.2 | 
	| suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // | Context | 
	| RRS, 8, 87.2 | 
	| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Context | 
	| RRS, 9, 11.2 | 
	| pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // | Context | 
	| RRS, 9, 57.2 | 
	| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Context | 
	| RSK, 2, 52.1 | 
	| lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / | Context | 
	| ŚdhSaṃh, 2, 11, 100.2 | 
	| cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 5.2 | 
	| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 276.1 | 
	| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Context |