| ÅK, 2, 1, 345.2 |
| ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // | Context |
| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Context |
| BhPr, 2, 3, 230.2 |
| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Context |
| KaiNigh, 2, 102.2 |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // | Context |
| KaiNigh, 2, 106.1 |
| vibandhānāhaviṣṭambhahṛdruggauravaśūlanut / | Context |
| KaiNigh, 2, 106.1 |
| vibandhānāhaviṣṭambhahṛdruggauravaśūlanut / | Context |
| KaiNigh, 2, 126.2 |
| vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn // | Context |
| RājNigh, 13, 19.2 |
| kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // | Context |
| RCint, 3, 206.2 |
| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Context |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Context |
| RCūM, 11, 93.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / | Context |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Context |
| RMañj, 6, 22.2 |
| dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // | Context |
| RPSudh, 5, 75.2 |
| amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // | Context |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context |
| RRÅ, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Context |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Context |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context |
| RRS, 3, 129.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / | Context |
| RRS, 5, 30.1 |
| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Context |
| RSK, 2, 53.2 |
| yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt // | Context |
| ŚdhSaṃh, 2, 12, 140.2 |
| ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // | Context |
| ŚdhSaṃh, 2, 12, 142.2 |
| triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Context |