| BhPr, 1, 8, 89.1 | 
	|   brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / | Context | 
	| BhPr, 1, 8, 169.3 | 
	|   pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // | Context | 
	| RAdhy, 1, 475.1 | 
	|   śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā / | Context | 
	| RArṇ, 6, 78.1 | 
	|   yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / | Context | 
	| RājNigh, 13, 183.2 | 
	|   viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Context | 
	| RCūM, 12, 24.2 | 
	|   brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Context | 
	| RCūM, 12, 25.1 | 
	|   uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Context | 
	| RPSudh, 2, 59.1 | 
	|   vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / | Context | 
	| RPSudh, 7, 21.2 | 
	|   teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Context | 
	| RPSudh, 7, 22.2 | 
	|   syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Context | 
	| RPSudh, 7, 26.1 | 
	|   varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / | Context | 
	| RPSudh, 7, 26.1 | 
	|   varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / | Context | 
	| RRÅ, R.kh., 5, 31.1 | 
	|   viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Context | 
	| RRÅ, R.kh., 5, 32.2 | 
	|   ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Context | 
	| RSK, 1, 5.1 | 
	|   dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Context |