| RCint, 8, 200.2 |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Context |
| RCūM, 10, 12.1 |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Context |
| RCūM, 10, 13.2 |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Context |
| RPSudh, 5, 19.3 |
| candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // | Context |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Context |
| RRS, 2, 12.1 |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Context |
| RRS, 2, 13.2 |
| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Context |
| RSK, 2, 62.2 |
| sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // | Context |