BhPr, 1, 8, 96.1 |
malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context |
BhPr, 1, 8, 98.1 |
vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Context |
BhPr, 1, 8, 99.1 |
anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / | Context |
BhPr, 1, 8, 99.2 |
tathāpyete trayo doṣā haraṇīyā viśeṣataḥ // | Context |
RAdhy, 1, 17.1 |
maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Context |
RAdhy, 1, 17.2 |
viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // | Context |
RAdhy, 1, 18.1 |
unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Context |
RAdhy, 1, 18.1 |
unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Context |
RAdhy, 1, 39.1 |
citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Context |
RAdhy, 1, 39.2 |
aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // | Context |
RAdhy, 1, 40.1 |
nāhyārasena sampiṣṭād darpadoṣo vinaśyati / | Context |
RAdhy, 1, 41.1 |
saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Context |
RCūM, 15, 23.1 |
doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Context |
RCūM, 15, 29.2 |
doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam // | Context |
RMañj, 1, 16.2 |
sākṣādamṛtam evaiṣa doṣayukto raso viṣam // | Context |
RPSudh, 1, 26.1 |
doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Context |
RPSudh, 3, 5.1 |
akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Context |
RRS, 8, 62.2 |
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Context |
RSK, 1, 5.2 |
teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ // | Context |
RSK, 1, 6.1 |
malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |