| RAdhy, 1, 206.1 | 
	|   maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Context | 
	| RArṇ, 1, 14.1 | 
	|   śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / | Context | 
	| RArṇ, 1, 22.2 | 
	|   tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Context | 
	| RArṇ, 1, 44.2 | 
	|   uttamo mantravādastu rasavādo mahottamaḥ // | Context | 
	| RArṇ, 1, 45.1 | 
	|   mantratantraparijñāne rasayogasya dūṣakāḥ / | Context | 
	| RArṇ, 10, 16.0 | 
	|   mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // | Context | 
	| RArṇ, 12, 185.2 | 
	|   vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // | Context | 
	| RArṇ, 12, 186.2 | 
	|   anena manunā proktā siddhirbhavati nānyathā / | Context | 
	| RArṇ, 12, 186.3 | 
	|   ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Context | 
	| RArṇ, 12, 194.2 | 
	|   candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam / | Context | 
	| RArṇ, 12, 208.1 | 
	|   tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā / | Context | 
	| RArṇ, 12, 208.2 | 
	|   punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ // | Context | 
	| RArṇ, 12, 209.2 | 
	|   mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // | Context | 
	| RArṇ, 12, 242.0 | 
	|   tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // | Context | 
	| RArṇ, 12, 243.2 | 
	|   tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān / | Context | 
	| RArṇ, 12, 245.2 | 
	|   saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / | Context | 
	| RArṇ, 12, 292.1 | 
	|   aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Context | 
	| RArṇ, 14, 20.2 | 
	|   tasya mantraṃ pravakṣyāmi tridaśairapi durlabham // | Context | 
	| RArṇ, 14, 23.0 | 
	|   śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ // | Context | 
	| RArṇ, 15, 38.2 | 
	|   rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare / | Context | 
	| RArṇ, 15, 38.4 | 
	|   bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / | Context | 
	| RArṇ, 4, 1.2 | 
	|   yantramūṣāgnimānāni na jñātvā mantravedyapi / | Context | 
	| RArṇ, 4, 23.1 | 
	|   mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / | Context | 
	| RArṇ, 4, 23.2 | 
	|   mantro'ghoro'tra japtavyo japānte pūjayedrasam // | Context | 
	| RArṇ, 4, 61.2 | 
	|   mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Context | 
	| RCint, 3, 6.2 | 
	|   nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Context | 
	| RCint, 3, 217.3 | 
	|   divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // | Context | 
	| RCint, 7, 40.0 | 
	|   viṣavegāniti jñātvā mantratantrairvināśayet // | Context | 
	| RCint, 8, 170.2 | 
	|   bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Context | 
	| RCūM, 10, 82.2 | 
	|   mantreṇānena mudrāmbho nipītaṃ saptamantritam // | Context | 
	| RCūM, 3, 29.1 | 
	|   bhūtavigrahamantrajñāste yojyā nidhisādhane / | Context | 
	| RMañj, 1, 10.2 | 
	|   na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Context | 
	| RMañj, 1, 11.1 | 
	|   mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Context | 
	| RMañj, 4, 26.1 | 
	|   viṣavegāṃśca vijñāya mantratantrair vināśayet / | Context | 
	| RMañj, 4, 27.0 | 
	|   sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Context | 
	| RMañj, 4, 29.2 | 
	|   vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Context | 
	| RMañj, 4, 31.2 | 
	|   viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / | Context | 
	| RRÅ, R.kh., 1, 32.2 | 
	|   aghoreṇa ca mantreṇa rasasaṃskārapūjanam // | Context | 
	| RRÅ, R.kh., 4, 54.2 | 
	|   sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Context | 
	| RRÅ, R.kh., 9, 12.2 | 
	|   ādau mantrastataḥ karma yathākartavyam ucyate // | Context | 
	| RRÅ, R.kh., 9, 60.1 | 
	|   oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Context | 
	| RRÅ, V.kh., 1, 13.1 | 
	|   mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Context | 
	| RRÅ, V.kh., 1, 16.2 | 
	|   atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // | Context | 
	| RRÅ, V.kh., 1, 19.2 | 
	|   na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Context | 
	| RRÅ, V.kh., 1, 32.3 | 
	|   vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // | Context | 
	| RRÅ, V.kh., 1, 38.1 | 
	|   pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / | Context | 
	| RRÅ, V.kh., 1, 50.1 | 
	|   aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / | Context | 
	| RRÅ, V.kh., 1, 51.1 | 
	|   athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / | Context | 
	| RRÅ, V.kh., 1, 65.1 | 
	|   vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ / | Context | 
	| RRÅ, V.kh., 1, 74.1 | 
	|   anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā / | Context | 
	| RRÅ, V.kh., 18, 183.2 | 
	|   teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Context | 
	| RRÅ, V.kh., 19, 123.2 | 
	|   devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Context | 
	| RRÅ, V.kh., 19, 127.3 | 
	|   sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // | Context | 
	| RRÅ, V.kh., 19, 138.2 | 
	|   tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Context | 
	| RRÅ, V.kh., 20, 96.2 | 
	|   mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Context | 
	| RRÅ, V.kh., 20, 143.1 | 
	|   siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Context | 
	| RRÅ, V.kh., 20, 143.2 | 
	|   tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Context | 
	| RRS, 2, 133.1 | 
	|   mantreṇānena mudrāmbho nipītaṃ saptamantritam / | Context | 
	| RRS, 5, 99.0 | 
	|   ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Context | 
	| RRS, 5, 99.0 | 
	|   ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Context | 
	| RRS, 5, 100.1 | 
	|   oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Context | 
	| RRS, 7, 30.0 | 
	|   nigrahamantrajñāste yojyā nidhisādhane // | Context | 
	| RSK, 3, 3.1 | 
	|   nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam / | Context | 
	| RSK, 3, 16.1 | 
	|   āhlādinī buddhirūpā yoge mantre ca siddhidā / | Context |