| ÅK, 1, 26, 207.2 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // | Context |
| ÅK, 1, 26, 207.2 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // | Context |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Context |
| BhPr, 2, 3, 39.2 |
| adhastājjvālayedagniṃ yāvatpraharapañcakam // | Context |
| BhPr, 2, 3, 225.0 |
| dinānyantaraśūnyāni pañca vahniṃ pradāpayet // | Context |
| RAdhy, 1, 16.1 |
| pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / | Context |
| RAdhy, 1, 18.1 |
| unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Context |
| RAdhy, 1, 41.1 |
| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Context |
| RAdhy, 1, 46.1 |
| mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / | Context |
| RAdhy, 1, 81.1 |
| gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ / | Context |
| RAdhy, 1, 81.2 |
| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // | Context |
| RAdhy, 1, 162.2 |
| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // | Context |
| RAdhy, 1, 166.1 |
| jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / | Context |
| RAdhy, 1, 264.1 |
| pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ / | Context |
| RAdhy, 1, 265.1 |
| śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Context |
| RAdhy, 1, 271.2 |
| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Context |
| RAdhy, 1, 338.1 |
| kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam / | Context |
| RAdhy, 1, 382.1 |
| śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / | Context |
| RArṇ, 10, 17.2 |
| akampaśca vikampaśca pañcāvasthā rasasya tu // | Context |
| RArṇ, 10, 36.2 |
| aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // | Context |
| RArṇ, 11, 75.2 |
| sakampaśca vikampaśca pañcāvasthā rasasya tu // | Context |
| RArṇ, 11, 208.1 |
| khoṭādayastu ye pañca vihāya jalukākṛti / | Context |
| RArṇ, 12, 34.2 |
| anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // | Context |
| RArṇ, 12, 83.0 |
| pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Context |
| RArṇ, 12, 163.1 |
| dalasya bhāgamekaṃ tu tārapañcakameva ca / | Context |
| RArṇ, 12, 163.2 |
| śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // | Context |
| RArṇ, 12, 187.2 |
| tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // | Context |
| RArṇ, 12, 326.0 |
| kālajñānaṃ bhavettasya jīvedayutapañcakam // | Context |
| RArṇ, 12, 335.1 |
| pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet / | Context |
| RArṇ, 12, 352.1 |
| pañcatāraṃ varārohe sūtakaṃ dvayameva ca / | Context |
| RArṇ, 12, 375.2 |
| mātuluṅge ca nāraṅge catuḥpañcasahasrakam // | Context |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Context |
| RArṇ, 14, 50.1 |
| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Context |
| RArṇ, 14, 122.1 |
| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Context |
| RArṇ, 15, 81.2 |
| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Context |
| RArṇ, 16, 68.1 |
| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Context |
| RArṇ, 16, 69.3 |
| śilāyāḥ pañcakaṃ caiva gopittena tu mardayet // | Context |
| RArṇ, 16, 109.1 |
| pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca / | Context |
| RArṇ, 17, 21.1 |
| asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / | Context |
| RArṇ, 17, 35.1 |
| vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / | Context |
| RArṇ, 17, 53.1 |
| cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / | Context |
| RArṇ, 17, 160.1 |
| mardayenmṛnmaye pātre palapañcakapannagam / | Context |
| RArṇ, 5, 32.2 |
| sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // | Context |
| RArṇ, 5, 33.2 |
| śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ // | Context |
| RArṇ, 5, 34.2 |
| pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / | Context |
| RArṇ, 6, 17.2 |
| mṛtaṃ tu pañcaniculapuṭair bahulapītakam // | Context |
| RArṇ, 6, 39.1 |
| kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā / | Context |
| RArṇ, 6, 41.1 |
| ekadvitricatuḥpañcasarvatomukhameva tat / | Context |
| RArṇ, 6, 47.2 |
| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Context |
| RArṇ, 6, 59.2 |
| tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // | Context |
| RArṇ, 7, 102.1 |
| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context |
| RArṇ, 8, 7.1 |
| dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / | Context |
| RājNigh, 13, 5.2 |
| tathākhuprastaraś caiva śaravedamitāhvayāḥ / | Context |
| RājNigh, 13, 57.2 |
| rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam // | Context |
| RājNigh, 13, 68.2 |
| kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // | Context |
| RājNigh, 13, 87.2 |
| kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // | Context |
| RājNigh, 13, 109.2 |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Context |
| RājNigh, 13, 139.2 |
| bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // | Context |
| RājNigh, 13, 146.2 |
| saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RājNigh, 13, 198.1 |
| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / | Context |
| RājNigh, 13, 212.2 |
| āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // | Context |
| RCint, 3, 84.1 |
| sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / | Context |
| RCint, 3, 113.2 |
| yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / | Context |
| RCint, 3, 114.0 |
| tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // | Context |
| RCint, 3, 120.2 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Context |
| RCint, 3, 164.2 |
| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // | Context |
| RCint, 3, 198.3 |
| dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // | Context |
| RCint, 6, 8.2 |
| ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // | Context |
| RCint, 6, 14.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RCint, 6, 74.2 |
| karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // | Context |
| RCint, 8, 32.2 |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Context |
| RCint, 8, 52.2 |
| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // | Context |
| RCint, 8, 104.1 |
| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Context |
| RCint, 8, 105.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Context |
| RCint, 8, 112.1 |
| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Context |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Context |
| RCint, 8, 187.2 |
| raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // | Context |
| RCint, 8, 187.2 |
| raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // | Context |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Context |
| RCint, 8, 262.1 |
| etadaṣṭakamādāya pṛthak pañcapalonmitam / | Context |
| RCūM, 10, 130.1 |
| tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / | Context |
| RCūM, 10, 134.1 |
| pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / | Context |
| RCūM, 12, 27.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // | Context |
| RCūM, 14, 46.1 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / | Context |
| RCūM, 14, 100.1 |
| piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param / | Context |
| RCūM, 14, 108.1 |
| śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ / | Context |
| RCūM, 14, 166.2 |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // | Context |
| RCūM, 14, 178.2 |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Context |
| RCūM, 15, 26.1 |
| etān sūtagatān doṣān pañca sapta ca kañcukāḥ / | Context |
| RCūM, 15, 30.1 |
| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Context |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context |
| RCūM, 16, 92.1 |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Context |
| RCūM, 5, 8.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Context |
| RCūM, 5, 69.2 |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // | Context |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Context |
| RCūM, 5, 133.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context |
| RCūM, 5, 133.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Context |
| RCūM, 5, 141.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Context |
| RHT, 4, 19.1 |
| bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / | Context |
| RHT, 5, 31.1 |
| śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe / | Context |
| RHT, 6, 13.1 |
| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Context |
| RKDh, 1, 1, 210.1 |
| paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / | Context |
| RMañj, 1, 20.1 |
| pañcāśat pañcaviṃśadvā daśa pañcaikameva vā / | Context |
| RMañj, 1, 21.2 |
| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Context |
| RMañj, 2, 15.1 |
| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Context |
| RMañj, 5, 4.1 |
| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context |
| RMañj, 5, 50.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RMañj, 6, 58.2 |
| tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // | Context |
| RMañj, 6, 72.2 |
| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Context |
| RMañj, 6, 94.2 |
| pañcaguñjāmito bhakṣedārdrakasya rasena ca // | Context |
| RMañj, 6, 123.1 |
| devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ / | Context |
| RMañj, 6, 179.1 |
| pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / | Context |
| RMañj, 6, 257.1 |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / | Context |
| RMañj, 6, 258.2 |
| cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // | Context |
| RMañj, 6, 305.2 |
| pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // | Context |
| RMañj, 6, 317.2 |
| ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // | Context |
| RMañj, 6, 328.1 |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Context |
| RMañj, 6, 328.1 |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Context |
| RPSudh, 1, 26.1 |
| doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Context |
| RPSudh, 1, 40.1 |
| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Context |
| RPSudh, 2, 34.2 |
| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Context |
| RPSudh, 2, 55.1 |
| tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / | Context |
| RPSudh, 4, 39.2 |
| pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // | Context |
| RPSudh, 4, 69.1 |
| khalve ca vipacettadvat pañcavāram ataḥ param / | Context |
| RPSudh, 4, 108.2 |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // | Context |
| RPSudh, 4, 112.2 |
| haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // | Context |
| RPSudh, 5, 44.1 |
| pañcājenātha mahiṣīpañcakena samaṃ kuru / | Context |
| RPSudh, 5, 81.1 |
| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Context |
| RPSudh, 5, 83.0 |
| pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // | Context |
| RPSudh, 6, 23.1 |
| pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / | Context |
| RPSudh, 7, 52.2 |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Context |
| RRÅ, R.kh., 1, 4.2 |
| pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam // | Context |
| RRÅ, R.kh., 8, 7.2 |
| ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ // | Context |
| RRÅ, R.kh., 8, 22.1 |
| svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam / | Context |
| RRÅ, R.kh., 8, 67.1 |
| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Context |
| RRÅ, R.kh., 8, 67.2 |
| bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // | Context |
| RRÅ, R.kh., 9, 6.2 |
| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // | Context |
| RRÅ, R.kh., 9, 12.1 |
| ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / | Context |
| RRÅ, R.kh., 9, 13.1 |
| hiṅgulasya palān pañca nārīstanyena peṣayet / | Context |
| RRÅ, R.kh., 9, 13.2 |
| tena lauhasya patrāṇi lepayetpalapañcakam // | Context |
| RRÅ, R.kh., 9, 28.1 |
| ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / | Context |
| RRÅ, R.kh., 9, 54.1 |
| toyāṣṭabhāgaśeṣena triphalāpalapañcakam / | Context |
| RRÅ, V.kh., 1, 65.1 |
| vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ / | Context |
| RRÅ, V.kh., 10, 8.2 |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / | Context |
| RRÅ, V.kh., 10, 29.1 |
| evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet / | Context |
| RRÅ, V.kh., 10, 32.1 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Context |
| RRÅ, V.kh., 10, 54.2 |
| tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe // | Context |
| RRÅ, V.kh., 10, 56.1 |
| pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet / | Context |
| RRÅ, V.kh., 10, 62.2 |
| tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // | Context |
| RRÅ, V.kh., 13, 11.2 |
| vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman // | Context |
| RRÅ, V.kh., 13, 11.2 |
| vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman // | Context |
| RRÅ, V.kh., 14, 59.1 |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / | Context |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 14, 83.2 |
| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // | Context |
| RRÅ, V.kh., 14, 101.1 |
| pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / | Context |
| RRÅ, V.kh., 14, 102.2 |
| tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // | Context |
| RRÅ, V.kh., 14, 103.2 |
| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 18, 112.2 |
| tripañcaguṇite jīrṇe saśailavanakānanām // | Context |
| RRÅ, V.kh., 18, 141.2 |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Context |
| RRÅ, V.kh., 18, 141.2 |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Context |
| RRÅ, V.kh., 18, 148.2 |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Context |
| RRÅ, V.kh., 18, 148.2 |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Context |
| RRÅ, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Context |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Context |
| RRÅ, V.kh., 19, 84.1 |
| meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam / | Context |
| RRÅ, V.kh., 19, 104.1 |
| madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / | Context |
| RRÅ, V.kh., 20, 73.2 |
| pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // | Context |
| RRÅ, V.kh., 20, 101.1 |
| pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam / | Context |
| RRÅ, V.kh., 3, 94.1 |
| āsāmekarasenaiva trikṣārapaṭupañcakam / | Context |
| RRÅ, V.kh., 3, 103.2 |
| pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ // | Context |
| RRÅ, V.kh., 3, 111.0 |
| nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // | Context |
| RRÅ, V.kh., 3, 112.1 |
| tena lohasya patrāṇi lepayet palapañcakam / | Context |
| RRÅ, V.kh., 3, 121.2 |
| sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // | Context |
| RRÅ, V.kh., 5, 44.2 |
| palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak // | Context |
| RRÅ, V.kh., 5, 44.2 |
| palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak // | Context |
| RRÅ, V.kh., 5, 51.1 |
| etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam / | Context |
| RRÅ, V.kh., 6, 33.2 |
| bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // | Context |
| RRÅ, V.kh., 6, 43.2 |
| mahākālasya bījotthatailaṃ pañcapalaṃ bhavet // | Context |
| RRÅ, V.kh., 7, 29.2 |
| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // | Context |
| RRÅ, V.kh., 7, 65.2 |
| ekadvitricatuḥpañcapalāni kramato bhavet // | Context |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Context |
| RRÅ, V.kh., 8, 13.1 |
| nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / | Context |
| RRÅ, V.kh., 8, 108.1 |
| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / | Context |
| RRÅ, V.kh., 8, 113.2 |
| tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam // | Context |
| RRS, 10, 38.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context |
| RRS, 10, 38.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Context |
| RRS, 10, 45.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Context |
| RRS, 11, 27.2 |
| aṣṭāviṃśat palānyeva daśa pañcaikameva vā // | Context |
| RRS, 2, 76.1 |
| tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / | Context |
| RRS, 2, 79.2 |
| pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu // | Context |
| RRS, 2, 124.3 |
| gomahiṣyājamūtreṣu śudhyate pañcakharparam // | Context |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Context |
| RRS, 4, 34.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ / | Context |
| RRS, 5, 49.3 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // | Context |
| RRS, 5, 56.1 |
| tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam / | Context |
| RRS, 5, 84.1 |
| ekadvitricatuṣpañcasarvatomukham eva tat / | Context |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Context |
| RRS, 5, 98.0 |
| nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // | Context |
| RRS, 5, 102.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RRS, 5, 107.2 |
| piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param // | Context |
| RRS, 5, 115.1 |
| hiṅgulasya palānpañca nārīstanyena peṣayet / | Context |
| RRS, 5, 115.2 |
| tena lohasya patrāṇi lepayetpalapañcakam // | Context |
| RRS, 5, 120.1 |
| śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ / | Context |
| RRS, 5, 197.2 |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // | Context |
| RRS, 5, 210.0 |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Context |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RRS, 9, 82.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Context |
| RSK, 1, 5.2 |
| teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ // | Context |
| RSK, 1, 6.1 |
| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |
| ŚdhSaṃh, 2, 11, 18.2 |
| pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 176.1 |
| gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / | Context |
| ŚdhSaṃh, 2, 12, 201.1 |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / | Context |
| ŚdhSaṃh, 2, 12, 202.2 |
| taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam // | Context |
| ŚdhSaṃh, 2, 12, 231.1 |
| pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / | Context |