| BhPr, 1, 8, 38.1 |
| pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān / | Context |
| BhPr, 1, 8, 44.2 |
| pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati // | Context |
| BhPr, 1, 8, 61.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 65.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 100.2 |
| dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Context |
| BhPr, 2, 3, 107.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| RArṇ, 11, 216.2 |
| kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Context |
| RCint, 7, 16.1 |
| haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / | Context |
| RCint, 8, 28.2 |
| samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / | Context |
| RCint, 8, 208.1 |
| nihanti sannipātotthān gadān ghorān sudāruṇān / | Context |
| RCint, 8, 208.1 |
| nihanti sannipātotthān gadān ghorān sudāruṇān / | Context |
| RCint, 8, 209.2 |
| nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // | Context |
| RCint, 8, 210.2 |
| galaśothamantravṛddhimatisāraṃ sudāruṇam // | Context |
| RCint, 8, 245.2 |
| kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // | Context |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Context |
| RCūM, 10, 146.2 |
| nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // | Context |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Context |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context |
| RMañj, 1, 37.2 |
| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Context |
| RMañj, 4, 24.2 |
| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Context |
| RMañj, 5, 23.2 |
| dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / | Context |
| RMañj, 6, 52.2 |
| navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ // | Context |
| RMañj, 6, 78.1 |
| navajvare mahāghore vāte saṃgrahaṇīgade / | Context |
| RMañj, 6, 86.1 |
| sannipāte mahāghore tridoṣe viṣamajvare / | Context |
| RMañj, 6, 128.1 |
| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Context |
| RPSudh, 1, 103.2 |
| gajavaṃgau mahāghorāvasevyau hi nirantaram // | Context |
| RPSudh, 5, 6.2 |
| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Context |
| RPSudh, 6, 52.2 |
| grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // | Context |
| RRS, 11, 82.2 |
| triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // | Context |
| RRS, 2, 70.2 |
| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Context |
| RRS, 5, 66.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context |
| RSK, 3, 4.1 |
| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Context |
| ŚdhSaṃh, 2, 12, 237.1 |
| māṣamātro raso deyaḥ saṃnipāte sudāruṇe / | Context |