| ÅK, 1, 25, 74.2 |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Context |
| ÅK, 1, 25, 78.1 |
| prativāpyādikaṃ kāryaṃ drutalohe sunirmale / | Context |
| ÅK, 1, 25, 89.2 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // | Context |
| ÅK, 1, 25, 97.1 |
| bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / | Context |
| ÅK, 1, 25, 98.2 |
| bahireva drutīkṛtya ghanasatvādikaṃ khalu // | Context |
| ÅK, 1, 25, 100.2 |
| auṣadhājyādiyogena lohadhātvādikaṃ sadā // | Context |
| ÅK, 1, 25, 102.2 |
| kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // | Context |
| ÅK, 1, 26, 90.1 |
| somānalamidaṃ proktaṃ jārayedgaganādikam / | Context |
| BhPr, 1, 8, 20.3 |
| pramehādikarogāṃśca nāśayatyacirāddhruvam // | Context |
| BhPr, 1, 8, 188.2 |
| muktāśuktistathā śaṅkha ityādīni bahūnyapi // | Context |
| BhPr, 2, 3, 52.3 |
| pramehādikarogāṃśca nāśayatyacirād dhruvam // | Context |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Context |
| BhPr, 2, 3, 257.2 |
| hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Context |
| RAdhy, 1, 23.2 |
| brahmahatyādikā hatyā bhaveyus tasya sarvadā // | Context |
| RAdhy, 1, 31.2 |
| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Context |
| RArṇ, 10, 24.1 |
| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Context |
| RArṇ, 10, 48.2 |
| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Context |
| RArṇ, 11, 99.1 |
| hīramukhyāni ratnāni rasocchiṣṭāni kārayet / | Context |
| RArṇ, 12, 2.3 |
| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Context |
| RArṇ, 16, 9.1 |
| evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam / | Context |
| RArṇ, 16, 11.1 |
| drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam / | Context |
| RArṇ, 16, 11.2 |
| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Context |
| RArṇ, 16, 110.1 |
| rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / | Context |
| RArṇ, 17, 105.0 |
| tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // | Context |
| RArṇ, 4, 15.2 |
| mūṣāyantramidaṃ devi jārayedgaganādikam // | Context |
| RArṇ, 5, 1.2 |
| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / | Context |
| RArṇ, 6, 139.1 |
| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Context |
| RājNigh, 13, 5.3 |
| atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // | Context |
| RājNigh, 13, 61.2 |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Context |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Context |
| RājNigh, 13, 85.1 |
| tāravādādike tāramākṣikaṃ ca praśasyate / | Context |
| RājNigh, 13, 85.2 |
| dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // | Context |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Context |
| RājNigh, 13, 140.2 |
| rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // | Context |
| RājNigh, 13, 199.1 |
| gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / | Context |
| RājNigh, 13, 207.1 |
| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / | Context |
| RājNigh, 13, 220.2 |
| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Context |
| RCint, 3, 27.1 |
| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Context |
| RCint, 3, 56.2 |
| grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // | Context |
| RCint, 3, 58.2 |
| kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // | Context |
| RCint, 3, 150.1 |
| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Context |
| RCint, 3, 159.4 |
| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Context |
| RCint, 5, 23.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Context |
| RCint, 6, 18.3 |
| dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // | Context |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Context |
| RCint, 6, 21.1 |
| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / | Context |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Context |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Context |
| RCint, 7, 28.2 |
| caturmāse haredrogān kuṣṭhalūtādikānapi // | Context |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RCint, 8, 90.1 |
| ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam / | Context |
| RCint, 8, 112.2 |
| dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // | Context |
| RCint, 8, 113.2 |
| caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // | Context |
| RCint, 8, 115.3 |
| kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ // | Context |
| RCint, 8, 164.2 |
| sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // | Context |
| RCint, 8, 164.2 |
| sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // | Context |
| RCint, 8, 181.2 |
| anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ // | Context |
| RCint, 8, 218.1 |
| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Context |
| RCūM, 10, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Context |
| RCūM, 10, 47.1 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / | Context |
| RCūM, 12, 64.1 |
| rāmaṭhādikavargeṇa pramilati na saṃśayaḥ / | Context |
| RCūM, 14, 92.1 |
| yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / | Context |
| RCūM, 14, 183.3 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Context |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Context |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Context |
| RCūM, 16, 42.2 |
| kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // | Context |
| RCūM, 16, 72.1 |
| manthānabhairavādyaiśca śatakoṭipravistaraiḥ / | Context |
| RCūM, 3, 4.1 |
| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Context |
| RCūM, 4, 6.1 |
| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Context |
| RCūM, 4, 73.2 |
| bhāgādrūpyādike kṣepamanuvarṇasuvarṇake // | Context |
| RCūM, 4, 76.1 |
| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Context |
| RCūM, 4, 78.2 |
| pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // | Context |
| RCūM, 4, 90.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RCūM, 4, 97.2 |
| bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // | Context |
| RCūM, 4, 99.1 |
| bahireva drutīkṛtya ghanasattvādikaṃ khalu / | Context |
| RCūM, 4, 101.1 |
| tuṣadhānyādiyogena lohadhātvādikaṃ sadā / | Context |
| RCūM, 4, 103.1 |
| kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / | Context |
| RCūM, 5, 5.1 |
| khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Context |
| RCūM, 5, 42.1 |
| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Context |
| RCūM, 5, 45.1 |
| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Context |
| RCūM, 5, 78.1 |
| pacyate rasagolādyaṃ vālukāyantramīritam / | Context |
| RCūM, 5, 93.2 |
| somānalam idaṃ proktaṃ jārayed gaganādikam // | Context |
| RCūM, 9, 14.2 |
| viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Context |
| RHT, 11, 7.2 |
| mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // | Context |
| RHT, 12, 6.1 |
| śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / | Context |
| RHT, 12, 6.2 |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Context |
| RHT, 17, 3.1 |
| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Context |
| RHT, 3, 16.1 |
| tailādikataptarase hāṭakatārādigolakamukhena / | Context |
| RHT, 5, 5.1 |
| mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / | Context |
| RHT, 6, 9.2 |
| śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // | Context |
| RHT, 7, 7.2 |
| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Context |
| RKDh, 1, 1, 48.1 |
| ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / | Context |
| RKDh, 1, 1, 179.1 |
| yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / | Context |
| RMañj, 1, 10.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Context |
| RMañj, 1, 35.1 |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Context |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RMañj, 3, 71.1 |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Context |
| RMañj, 3, 101.0 |
| muktāvidrumavajrendravaidūryasphaṭikādikam // | Context |
| RMañj, 4, 15.2 |
| cāturmāsye hared rogān kuṣṭhalūtādikānapi // | Context |
| RMañj, 6, 81.2 |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Context |
| RMañj, 6, 111.2 |
| ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // | Context |
| RMañj, 6, 141.1 |
| śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ / | Context |
| RMañj, 6, 181.1 |
| sarvavātavikārāṃstu nihantyākṣepakādikān / | Context |
| RMañj, 6, 190.1 |
| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Context |
| RMañj, 6, 331.2 |
| vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // | Context |
| RPSudh, 4, 103.1 |
| pramehān vātajān rogān dhanurvātādikān gadān / | Context |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Context |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Context |
| RRÅ, R.kh., 2, 2.5 |
| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Context |
| RRÅ, R.kh., 4, 13.2 |
| ityādiparivartena svedayeddivasatrayam // | Context |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Context |
| RRÅ, R.kh., 5, 9.1 |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Context |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Context |
| RRÅ, R.kh., 6, 3.1 |
| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Context |
| RRÅ, R.kh., 9, 51.2 |
| annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Context |
| RRÅ, V.kh., 1, 19.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Context |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Context |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Context |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RRÅ, V.kh., 4, 109.2 |
| siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam // | Context |
| RRS, 11, 67.2 |
| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Context |
| RRS, 11, 68.1 |
| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Context |
| RRS, 11, 70.1 |
| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / | Context |
| RRS, 11, 73.1 |
| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Context |
| RRS, 11, 124.2 |
| taṇḍulīyakadhānyakapaṭolālambuṣādikam // | Context |
| RRS, 11, 130.3 |
| karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // | Context |
| RRS, 2, 36.2 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // | Context |
| RRS, 3, 45.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Context |
| RRS, 5, 217.2 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Context |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Context |
| RRS, 7, 4.1 |
| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Context |
| RRS, 7, 22.1 |
| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Context |
| RRS, 8, 5.1 |
| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Context |
| RRS, 8, 54.1 |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Context |
| RRS, 8, 57.0 |
| pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // | Context |
| RRS, 8, 70.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RRS, 8, 79.2 |
| bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // | Context |
| RRS, 8, 82.1 |
| bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / | Context |
| RRS, 8, 84.1 |
| auṣadhādhmānayogena lohadhātvādikaṃ tathā / | Context |
| RRS, 8, 86.1 |
| kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / | Context |
| RRS, 9, 26.2 |
| somānalam idaṃ proktaṃ jārayedgaganādikam // | Context |
| RRS, 9, 36.2 |
| pacyate rasagolādyaṃ vālukāyantram īritam // | Context |
| RSK, 1, 6.1 |
| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |
| RSK, 1, 6.1 |
| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Context |
| RSK, 2, 1.2 |
| akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Context |
| ŚdhSaṃh, 2, 12, 72.1 |
| kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / | Context |
| ŚdhSaṃh, 2, 12, 214.2 |
| niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // | Context |
| ŚdhSaṃh, 2, 12, 233.1 |
| sarvānvātavikārāṃstu nihantyākṣepakādikān / | Context |