| Ã…K, 2, 1, 51.1 | 
	|   strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Context | 
	| BhPr, 1, 8, 125.1 | 
	|   rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Context | 
	| BhPr, 1, 8, 130.1 | 
	|   strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Context | 
	| BhPr, 1, 8, 172.1 | 
	|   puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / | Context | 
	| BhPr, 1, 8, 175.1 | 
	|   striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / | Context | 
	| BhPr, 1, 8, 176.1 | 
	|   striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / | Context | 
	| BhPr, 2, 3, 218.1 | 
	|   rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Context | 
	| RArṇ, 11, 187.2 | 
	|   strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Context | 
	| RArṇ, 12, 33.1 | 
	|   kāmayet kāminīnāṃ tu sahasraṃ divasāntare / | Context | 
	| RArṇ, 12, 99.1 | 
	|   raktakañcukikandaṃ tu strīstanyena tu peṣitam / | Context | 
	| RArṇ, 12, 100.1 | 
	|   vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / | Context | 
	| RArṇ, 12, 211.2 | 
	|   yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // | Context | 
	| RArṇ, 12, 337.2 | 
	|   vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Context | 
	| RArṇ, 12, 348.2 | 
	|   strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Context | 
	| RArṇ, 12, 366.2 | 
	|   vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Context | 
	| RArṇ, 13, 18.1 | 
	|   mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Context | 
	| RArṇ, 13, 18.2 | 
	|   strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet // | Context | 
	| RArṇ, 14, 2.1 | 
	|   gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / | Context | 
	| RArṇ, 14, 50.1 | 
	|   bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Context | 
	| RArṇ, 14, 153.1 | 
	|   etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet / | Context | 
	| RArṇ, 14, 159.2 | 
	|   bālavatsapurīṣaṃ ca strīstanyena ca peṣayet // | Context | 
	| RArṇ, 15, 38.3 | 
	|   paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam / | Context | 
	| RArṇ, 15, 48.2 | 
	|   bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Context | 
	| RArṇ, 15, 51.2 | 
	|   strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // | Context | 
	| RArṇ, 15, 61.1 | 
	|   lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam / | Context | 
	| RArṇ, 15, 90.1 | 
	|   bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / | Context | 
	| RArṇ, 15, 92.2 | 
	|   bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // | Context | 
	| RArṇ, 15, 122.2 | 
	|   strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet // | Context | 
	| RArṇ, 15, 183.1 | 
	|   nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Context | 
	| RArṇ, 16, 2.2 | 
	|   taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Context | 
	| RArṇ, 16, 3.1 | 
	|   punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / | Context | 
	| RArṇ, 17, 6.2 | 
	|   tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // | Context | 
	| RArṇ, 17, 12.2 | 
	|   strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Context | 
	| RArṇ, 17, 13.1 | 
	|   śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Context | 
	| RArṇ, 5, 35.0 | 
	|   hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // | Context | 
	| RArṇ, 6, 77.0 | 
	|   klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ // | Context | 
	| RArṇ, 6, 90.2 | 
	|   ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Context | 
	| RArṇ, 6, 91.1 | 
	|   śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / | Context | 
	| RArṇ, 6, 92.2 | 
	|   āraktarākāmūlaṃ vā strīstanyena tu peṣitam // | Context | 
	| RArṇ, 6, 99.2 | 
	|   aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // | Context | 
	| RArṇ, 7, 9.3 | 
	|   strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // | Context | 
	| RArṇ, 7, 33.2 | 
	|   mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // | Context | 
	| RArṇ, 7, 40.1 | 
	|   ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / | Context | 
	| RArṇ, 7, 58.1 | 
	|   vidyādharībhirmukhyābhiraṅganābhiśca yoṣite / | Context | 
	| RArṇ, 7, 58.2 | 
	|   siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ // | Context | 
	| RArṇ, 7, 59.1 | 
	|   devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye / | Context | 
	| RArṇ, 7, 62.1 | 
	|   vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / | Context | 
	| RArṇ, 7, 139.1 | 
	|   aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ / | Context | 
	| RArṇ, 8, 28.1 | 
	|   cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / | Context | 
	| RArṇ, 8, 32.2 | 
	|   bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // | Context | 
	| RArṇ, 8, 36.2 | 
	|   milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // | Context | 
	| RArṇ, 8, 37.2 | 
	|   strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // | Context | 
	| RājNigh, 13, 159.2 | 
	|   vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // | Context | 
	| RCint, 3, 202.1 | 
	|   nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / | Context | 
	| RCint, 3, 207.2 | 
	|   strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // | Context | 
	| RCint, 3, 211.2 | 
	|   dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // | Context | 
	| RCint, 4, 29.2 | 
	|   kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // | Context | 
	| RCint, 4, 40.2 | 
	|   soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // | Context | 
	| RCint, 7, 56.1 | 
	|   strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / | Context | 
	| RCint, 8, 10.2 | 
	|   jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // | Context | 
	| RCint, 8, 30.1 | 
	|   jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / | Context | 
	| RCint, 8, 212.2 | 
	|   sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // | Context | 
	| RCint, 8, 215.2 | 
	|   nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ // | Context | 
	| RCint, 8, 217.2 | 
	|   abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ // | Context | 
	| RCint, 8, 238.2 | 
	|   vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Context | 
	| RCint, 8, 240.2 | 
	|   vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Context | 
	| RCint, 8, 268.2 | 
	|   vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Context | 
	| RCūM, 10, 84.2 | 
	|   sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Context | 
	| RCūM, 10, 128.1 | 
	|   raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam / | Context | 
	| RCūM, 10, 128.3 | 
	|   rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Context | 
	| RCūM, 11, 33.3 | 
	|   strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context | 
	| RCūM, 11, 34.1 | 
	|   śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context | 
	| RCūM, 12, 20.1 | 
	|   vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Context | 
	| RCūM, 12, 23.1 | 
	|   strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Context | 
	| RCūM, 14, 91.2 | 
	|   kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // | Context | 
	| RCūM, 16, 12.2 | 
	|   strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // | Context | 
	| RCūM, 16, 49.3 | 
	|   sevanādramate cāsāvaṅganānāṃ śataṃ tathā // | Context | 
	| RCūM, 16, 64.2 | 
	|   śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / | Context | 
	| RCūM, 5, 60.2 | 
	|   vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva // | Context | 
	| RCūM, 9, 2.1 | 
	|   go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Context | 
	| RCūM, 9, 16.2 | 
	|   hastyaśvavanitādhenugardabhīchāgikāvikāḥ // | Context | 
	| RHT, 10, 12.1 | 
	|   strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Context | 
	| RHT, 12, 3.2 | 
	|   strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // | Context | 
	| RHT, 12, 4.2 | 
	|   nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // | Context | 
	| RHT, 15, 12.2 | 
	|   soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Context | 
	| RHT, 17, 4.2 | 
	|   mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // | Context | 
	| RHT, 18, 43.1 | 
	|   pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / | Context | 
	| RMañj, 3, 16.2 | 
	|   puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // | Context | 
	| RMañj, 3, 18.1 | 
	|   rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Context | 
	| RMañj, 3, 21.1 | 
	|   strī tu striye pradātavyā klībe klībaṃ tathaiva ca / | Context | 
	| RMañj, 3, 54.1 | 
	|   kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / | Context | 
	| RMañj, 6, 111.1 | 
	|   pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ / | Context | 
	| RMañj, 6, 284.2 | 
	|   abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // | Context | 
	| RMañj, 6, 285.2 | 
	|   madahāniṃ karotyeṣa pramadānāṃ suniścitam // | Context | 
	| RMañj, 6, 300.2 | 
	|   kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // | Context | 
	| RMañj, 6, 302.2 | 
	|   yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // | Context | 
	| RMañj, 6, 312.1 | 
	|   karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context | 
	| RMañj, 6, 312.2 | 
	|   rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Context | 
	| RMañj, 6, 314.2 | 
	|   vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // | Context | 
	| RMañj, 6, 337.1 | 
	|   māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Context | 
	| RPSudh, 1, 134.1 | 
	|   karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / | Context | 
	| RPSudh, 2, 100.1 | 
	|   kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / | Context | 
	| RPSudh, 5, 133.1 | 
	|   yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi / | Context | 
	| RPSudh, 5, 133.2 | 
	|   strīrogānhanti sarvāṃśca śvāsakāsapurogamān // | Context | 
	| RPSudh, 6, 4.1 | 
	|   nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / | Context | 
	| RPSudh, 6, 10.1 | 
	|   vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Context | 
	| RPSudh, 7, 20.2 | 
	|   naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Context | 
	| RPSudh, 7, 25.1 | 
	|   strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Context | 
	| RPSudh, 7, 25.1 | 
	|   strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Context | 
	| RRÃ…, R.kh., 2, 35.2 | 
	|   kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // | Context | 
	| RRÃ…, R.kh., 4, 48.2 | 
	|   valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Context | 
	| RRÃ…, R.kh., 5, 21.2 | 
	|   śarīrakāntijanakā bhogadā vajrayoṣitaḥ // | Context | 
	| RRÃ…, R.kh., 5, 22.2 | 
	|   strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // | Context | 
	| RRÃ…, R.kh., 5, 37.2 | 
	|   nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // | Context | 
	| RRÃ…, R.kh., 7, 31.1 | 
	|   pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Context | 
	| RRÃ…, R.kh., 8, 10.2 | 
	|   tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Context | 
	| RRÃ…, R.kh., 9, 13.1 | 
	|   hiṅgulasya palān pañca nārīstanyena peṣayet / | Context | 
	| RRÃ…, V.kh., 1, 46.2 | 
	|   kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // | Context | 
	| RRÃ…, V.kh., 1, 47.2 | 
	|   tadabhāve surūpā tu yā kācit taruṇāṅganā // | Context | 
	| RRÃ…, V.kh., 13, 73.2 | 
	|   strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / | Context | 
	| RRÃ…, V.kh., 13, 84.3 | 
	|   strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Context | 
	| RRÃ…, V.kh., 13, 87.2 | 
	|   nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // | Context | 
	| RRÃ…, V.kh., 13, 95.2 | 
	|   strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // | Context | 
	| RRÃ…, V.kh., 16, 91.2 | 
	|   sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet // | Context | 
	| RRÃ…, V.kh., 18, 11.1 | 
	|   mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Context | 
	| RRÃ…, V.kh., 18, 11.2 | 
	|   strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // | Context | 
	| RRÃ…, V.kh., 2, 10.2 | 
	|   nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // | Context | 
	| RRÃ…, V.kh., 2, 31.2 | 
	|   peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Context | 
	| RRÃ…, V.kh., 3, 27.1 | 
	|   ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / | Context | 
	| RRÃ…, V.kh., 3, 40.1 | 
	|   bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / | Context | 
	| RRÃ…, V.kh., 3, 46.1 | 
	|   gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / | Context | 
	| RRÃ…, V.kh., 3, 46.2 | 
	|   punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Context | 
	| RRÃ…, V.kh., 3, 111.0 | 
	|   nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // | Context | 
	| RRÃ…, V.kh., 4, 13.2 | 
	|   bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Context | 
	| RRÃ…, V.kh., 4, 32.2 | 
	|   nārīstanyena sampiṣya lepayed gandhapiṣṭikām // | Context | 
	| RRÃ…, V.kh., 4, 94.1 | 
	|   pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Context | 
	| RRÃ…, V.kh., 7, 15.2 | 
	|   jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Context | 
	| RRÃ…, V.kh., 7, 33.1 | 
	|   piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Context | 
	| RRÃ…, V.kh., 7, 34.2 | 
	|   śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Context | 
	| RRÃ…, V.kh., 7, 110.2 | 
	|   śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // | Context | 
	| RRÃ…, V.kh., 8, 34.1 | 
	|   meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / | Context | 
	| RRÃ…, V.kh., 8, 86.2 | 
	|   strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // | Context | 
	| RRÃ…, V.kh., 8, 87.1 | 
	|   bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / | Context | 
	| RRÃ…, V.kh., 9, 2.2 | 
	|   strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // | Context | 
	| RRÃ…, V.kh., 9, 5.2 | 
	|   strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / | Context | 
	| RRÃ…, V.kh., 9, 6.2 | 
	|   bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / | Context | 
	| RRÃ…, V.kh., 9, 8.1 | 
	|   strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / | Context | 
	| RRÃ…, V.kh., 9, 21.1 | 
	|   meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / | Context | 
	| RRS, 10, 75.2 | 
	|   go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Context | 
	| RRS, 10, 85.1 | 
	|   hastyaśvavanitā dhenurgardabhī chāgikāvikā / | Context | 
	| RRS, 11, 64.2 | 
	|   sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Context | 
	| RRS, 11, 94.2 | 
	|   tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Context | 
	| RRS, 11, 100.2 | 
	|   sā yojyā kāmakāle tu kāmayetkāminī svayam // | Context | 
	| RRS, 11, 104.3 | 
	|   nīrasānāmapi nÂṝṇāṃ yoṣā syātsaṃgamotsukā // | Context | 
	| RRS, 11, 108.2 | 
	|   kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Context | 
	| RRS, 11, 110.2 | 
	|   ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // | Context | 
	| RRS, 11, 112.2 | 
	|   smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // | Context | 
	| RRS, 11, 119.1 | 
	|   kaṭutumbyudbhave kande garbhe nārīpayaḥplute / | Context | 
	| RRS, 2, 134.3 | 
	|   sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Context | 
	| RRS, 2, 162.2 | 
	|   raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // | Context | 
	| RRS, 2, 163.2 | 
	|   rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Context | 
	| RRS, 3, 4.1 | 
	|   vidyādharādimukhyābhiraṅganābhiśca yoginām / | Context | 
	| RRS, 3, 4.2 | 
	|   siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // | Context | 
	| RRS, 3, 5.1 | 
	|   devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / | Context | 
	| RRS, 3, 8.1 | 
	|   vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / | Context | 
	| RRS, 3, 57.0 | 
	|   kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Context | 
	| RRS, 3, 72.2 | 
	|   strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context | 
	| RRS, 3, 73.1 | 
	|   śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context | 
	| RRS, 4, 27.1 | 
	|   vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Context | 
	| RRS, 4, 30.1 | 
	|   strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Context | 
	| RRS, 5, 115.1 | 
	|   hiṅgulasya palānpañca nārīstanyena peṣayet / | Context | 
	| RRS, 9, 62.2 | 
	|   vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // | Context | 
	| RSK, 3, 12.2 | 
	|   vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // | Context |