| RCint, 3, 217.1 |
| na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / | Context |
| RCint, 8, 237.2 |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Context |
| RCūM, 9, 13.1 |
| lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā / | Context |
| RMañj, 6, 134.1 |
| kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ / | Context |
| RMañj, 6, 156.0 |
| śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām // | Context |
| RMañj, 6, 162.1 |
| kapitthavijayādrāvairbhāvayet saptadhā bhiṣak / | Context |
| RMañj, 6, 171.2 |
| pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // | Context |
| RMañj, 6, 311.2 |
| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Context |
| RRÅ, V.kh., 11, 32.1 |
| kṣīrakando jayā kanyā vijayā girikarṇikā / | Context |
| RRÅ, V.kh., 3, 7.1 |
| mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / | Context |
| RRS, 10, 84.1 |
| lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā / | Context |
| RSK, 3, 15.1 |
| jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī / | Context |
| ŚdhSaṃh, 2, 12, 78.1 |
| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Context |
| ŚdhSaṃh, 2, 12, 105.1 |
| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Context |
| ŚdhSaṃh, 2, 12, 256.2 |
| kapitthavijayādrāvairbhāvayetsaptadhā pṛthak // | Context |