| BhPr, 1, 8, 34.0 |
| dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat // | Context |
| BhPr, 1, 8, 184.2 |
| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Context |
| BhPr, 2, 3, 245.0 |
| meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // | Context |
| RArṇ, 17, 139.1 |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Context |
| RArṇ, 5, 37.0 |
| vasā pañcavidhā matsyameṣāhinarabarhijā // | Context |
| RArṇ, 6, 81.1 |
| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Context |
| RArṇ, 8, 84.1 |
| bhekaśūkarameṣāhimatsyakūrmajalaukasām / | Context |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Context |
| RCint, 3, 132.1 |
| bhekasūkarameṣāhimatsyakūrmajalaukasām / | Context |
| RCint, 7, 5.2 |
| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Context |
| RCint, 7, 27.2 |
| vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // | Context |
| RCūM, 10, 6.1 |
| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Context |
| RCūM, 15, 11.2 |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Context |
| RCūM, 15, 12.1 |
| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Context |
| RCūM, 9, 14.2 |
| viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Context |
| RCūM, 9, 20.1 |
| bhekakūrmavarāhāhinaramāṃsasamutthayā / | Context |
| RHT, 16, 2.1 |
| maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / | Context |
| RMañj, 3, 37.1 |
| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Context |
| RMañj, 4, 10.3 |
| vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam // | Context |
| RPSudh, 2, 61.1 |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Context |
| RPSudh, 5, 9.1 |
| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Context |
| RRÅ, R.kh., 5, 38.1 |
| meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / | Context |
| RRÅ, V.kh., 10, 39.1 |
| kūrmasūkarameṣāhijalūkāmatsyajāpi vā / | Context |
| RRÅ, V.kh., 13, 7.1 |
| gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / | Context |
| RRÅ, V.kh., 17, 55.1 |
| śṛgālameṣakūrmāhiśalyāni ca śilājatu / | Context |
| RRÅ, V.kh., 2, 12.1 |
| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Context |
| RRÅ, V.kh., 2, 28.2 |
| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Context |
| RRS, 2, 6.1 |
| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Context |
| ŚdhSaṃh, 2, 12, 126.2 |
| tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati // | Context |