| ÅK, 1, 25, 101.2 |
| drutagrāsaparīṇāmo biḍayantrādiyogataḥ // | Context |
| ÅK, 1, 25, 103.1 |
| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / | Context |
| BhPr, 1, 8, 37.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Context |
| BhPr, 1, 8, 51.2 |
| balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // | Context |
| BhPr, 1, 8, 61.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 65.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 140.0 |
| ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Context |
| BhPr, 1, 8, 157.3 |
| karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // | Context |
| BhPr, 2, 3, 88.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Context |
| BhPr, 2, 3, 104.2 |
| tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // | Context |
| BhPr, 2, 3, 107.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 2, 3, 190.1 |
| vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / | Context |
| BhPr, 2, 3, 209.2 |
| hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Context |
| KaiNigh, 2, 120.1 |
| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / | Context |
| RAdhy, 1, 76.1 |
| svedanair vahnir utpanno raso jāto bubhukṣitaḥ / | Context |
| RAdhy, 1, 192.1 |
| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Context |
| RArṇ, 11, 60.2 |
| jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // | Context |
| RArṇ, 15, 177.2 |
| rasasya pariṇāmāya mahadagnisthito bhavet // | Context |
| RArṇ, 7, 44.1 |
| sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / | Context |
| RArṇ, 7, 51.2 |
| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Context |
| RājNigh, 13, 61.2 |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Context |
| RājNigh, 13, 69.1 |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Context |
| RCint, 3, 200.1 |
| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Context |
| RCint, 3, 225.2 |
| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Context |
| RCint, 5, 23.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context |
| RCint, 7, 118.2 |
| mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // | Context |
| RCint, 8, 3.1 |
| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Context |
| RCint, 8, 77.1 |
| sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati / | Context |
| RCint, 8, 78.2 |
| pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // | Context |
| RCint, 8, 98.2 |
| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Context |
| RCint, 8, 102.2 |
| aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // | Context |
| RCint, 8, 239.1 |
| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Context |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Context |
| RCint, 8, 272.1 |
| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Context |
| RCint, 8, 274.1 |
| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / | Context |
| RCūM, 10, 13.2 |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Context |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RCūM, 10, 101.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Context |
| RCūM, 10, 105.2 |
| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Context |
| RCūM, 10, 146.1 |
| mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / | Context |
| RCūM, 11, 5.1 |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Context |
| RCūM, 11, 57.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Context |
| RCūM, 11, 84.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context |
| RCūM, 11, 97.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Context |
| RCūM, 12, 10.1 |
| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Context |
| RCūM, 12, 16.1 |
| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Context |
| RCūM, 12, 19.1 |
| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Context |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context |
| RCūM, 14, 38.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Context |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Context |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Context |
| RCūM, 14, 120.2 |
| mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // | Context |
| RCūM, 14, 130.2 |
| āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // | Context |
| RCūM, 14, 160.1 |
| grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam / | Context |
| RCūM, 14, 210.1 |
| tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / | Context |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Context |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Context |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Context |
| RCūM, 4, 102.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Context |
| RCūM, 4, 103.2 |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Context |
| RCūM, 5, 146.1 |
| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Context |
| RMañj, 3, 12.3 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context |
| RMañj, 3, 15.2 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RMañj, 3, 39.1 |
| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Context |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Context |
| RMañj, 3, 94.2 |
| mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // | Context |
| RMañj, 6, 32.2 |
| aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // | Context |
| RMañj, 6, 87.2 |
| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Context |
| RMañj, 6, 123.2 |
| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Context |
| RMañj, 6, 135.2 |
| agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // | Context |
| RMañj, 6, 152.2 |
| kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // | Context |
| RMañj, 6, 190.1 |
| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Context |
| RMañj, 6, 192.3 |
| viṣūciśūlavātādivahṇimāṃdyapraśāntaye // | Context |
| RMañj, 6, 205.0 |
| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Context |
| RMañj, 6, 208.1 |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Context |
| RMañj, 6, 283.2 |
| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // | Context |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Context |
| RPSudh, 1, 92.2 |
| gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // | Context |
| RPSudh, 3, 21.2 |
| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Context |
| RPSudh, 4, 54.4 |
| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Context |
| RPSudh, 5, 27.1 |
| sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam / | Context |
| RPSudh, 5, 52.2 |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Context |
| RPSudh, 5, 100.2 |
| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Context |
| RPSudh, 6, 21.3 |
| agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // | Context |
| RPSudh, 6, 69.2 |
| agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam / | Context |
| RPSudh, 6, 71.1 |
| vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham / | Context |
| RPSudh, 6, 71.2 |
| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Context |
| RPSudh, 6, 71.2 |
| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Context |
| RPSudh, 7, 10.1 |
| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Context |
| RPSudh, 7, 15.2 |
| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Context |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Context |
| RRÅ, R.kh., 1, 10.1 |
| āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Context |
| RRÅ, R.kh., 5, 9.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context |
| RRÅ, R.kh., 6, 1.2 |
| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Context |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context |
| RRÅ, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Context |
| RRÅ, R.kh., 8, 72.2 |
| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Context |
| RRS, 2, 13.2 |
| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Context |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RRS, 2, 108.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Context |
| RRS, 2, 114.2 |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Context |
| RRS, 3, 17.1 |
| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Context |
| RRS, 3, 45.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context |
| RRS, 3, 61.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context |
| RRS, 3, 94.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Context |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context |
| RRS, 3, 136.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Context |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Context |
| RRS, 4, 17.1 |
| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Context |
| RRS, 4, 23.1 |
| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Context |
| RRS, 4, 26.1 |
| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Context |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context |
| RRS, 5, 27.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Context |
| RRS, 5, 61.1 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Context |
| RRS, 5, 61.2 |
| gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // | Context |
| RRS, 5, 66.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Context |
| RRS, 5, 189.1 |
| grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram / | Context |
| RRS, 8, 73.0 |
| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Context |
| RRS, 8, 85.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Context |
| RRS, 8, 86.2 |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Context |
| ŚdhSaṃh, 2, 12, 64.2 |
| arucau grahaṇīroge kārśye mandānale tathā // | Context |
| ŚdhSaṃh, 2, 12, 67.2 |
| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Context |
| ŚdhSaṃh, 2, 12, 78.2 |
| nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake // | Context |
| ŚdhSaṃh, 2, 12, 106.1 |
| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Context |
| ŚdhSaṃh, 2, 12, 134.1 |
| madhvārdrakarasaṃ cānupibed agnivivṛddhaye / | Context |
| ŚdhSaṃh, 2, 12, 134.2 |
| yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // | Context |
| ŚdhSaṃh, 2, 12, 224.1 |
| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 252.2 |
| kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ // | Context |
| ŚdhSaṃh, 2, 12, 286.1 |
| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Context |