| RCint, 4, 30.2 | 
	| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Context | 
	| RCint, 6, 43.1 | 
	| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Context | 
	| RCint, 7, 93.2 | 
	| bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // | Context | 
	| RCint, 7, 106.2 | 
	| urūvūkasya tailena tataḥ kuryātsucakrikām // | Context | 
	| RCūM, 10, 18.1 | 
	| cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / | Context | 
	| RCūM, 10, 19.1 | 
	| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Context | 
	| RCūM, 10, 30.2 | 
	| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Context | 
	| RCūM, 14, 53.2 | 
	| vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // | Context | 
	| RCūM, 14, 107.2 | 
	| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Context | 
	| RCūM, 4, 44.1 | 
	| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Context | 
	| RCūM, 5, 139.2 | 
	| bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // | Context | 
	| RPSudh, 4, 81.2 | 
	| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Context | 
	| RPSudh, 4, 82.1 | 
	| cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / | Context | 
	| RPSudh, 5, 18.1 | 
	| punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu / | Context | 
	| RRS, 10, 44.1 | 
	| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Context | 
	| RRS, 11, 37.1 | 
	| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / | Context | 
	| RRS, 2, 18.1 | 
	| cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / | Context | 
	| RRS, 2, 19.1 | 
	| kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Context | 
	| RRS, 5, 119.2 | 
	| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Context |