| ÅK, 1, 25, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| BhPr, 2, 3, 215.1 |
| pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / | Context |
| RArṇ, 12, 137.2 |
| kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu / | Context |
| RArṇ, 12, 243.2 |
| tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān / | Context |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Context |
| RArṇ, 15, 37.0 |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Context |
| RArṇ, 6, 27.2 |
| mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / | Context |
| RājNigh, 13, 157.2 |
| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // | Context |
| RCint, 3, 189.1 |
| iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / | Context |
| RCint, 8, 125.1 |
| śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca / | Context |
| RCūM, 14, 144.2 |
| śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / | Context |
| RCūM, 4, 37.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Context |
| RCūM, 5, 29.2 |
| taṇḍulāḥ syur malojhitāḥ // | Context |
| RMañj, 2, 58.2 |
| hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // | Context |
| RMañj, 3, 40.1 |
| pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / | Context |
| RMañj, 6, 85.2 |
| śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // | Context |
| RMañj, 6, 176.2 |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Context |
| RMañj, 6, 190.1 |
| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Context |
| RMañj, 6, 220.1 |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| RMañj, 6, 251.2 |
| pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // | Context |
| RRÅ, R.kh., 8, 96.2 |
| ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ // | Context |
| RRÅ, V.kh., 19, 21.2 |
| suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // | Context |
| RRÅ, V.kh., 19, 92.1 |
| palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / | Context |
| RRÅ, V.kh., 19, 117.2 |
| viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // | Context |
| RRÅ, V.kh., 19, 118.1 |
| taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet / | Context |
| RRÅ, V.kh., 19, 119.1 |
| pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / | Context |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Context |
| RRS, 11, 125.1 |
| gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Context |
| RRS, 2, 21.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| RRS, 5, 169.1 |
| śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / | Context |
| RRS, 8, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| ŚdhSaṃh, 2, 12, 207.1 |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |