| ÅK, 1, 25, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Context |
| ÅK, 1, 25, 37.1 |
| koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / | Context |
| ÅK, 1, 25, 96.2 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Context |
| ÅK, 1, 26, 118.2 |
| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Context |
| ÅK, 1, 26, 119.1 |
| vitastidvayam koṣṭhyāmāpūrayecchubhām / | Context |
| ÅK, 1, 26, 119.2 |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Context |
| ÅK, 1, 26, 202.1 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / | Context |
| ÅK, 1, 26, 211.2 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // | Context |
| BhPr, 2, 3, 23.2 |
| vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // | Context |
| RAdhy, 1, 248.1 |
| koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm / | Context |
| RAdhy, 1, 423.2 |
| kaṇīnāṃ koṣṭhake kṣepyo trisaptakam // | Context |
| RAdhy, 1, 443.2 |
| koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ // | Context |
| RArṇ, 4, 3.1 |
| koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam / | Context |
| RArṇ, 4, 56.2 |
| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // | Context |
| RArṇ, 4, 57.2 |
| paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam / | Context |
| RArṇ, 4, 58.1 |
| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Context |
| RArṇ, 6, 22.2 |
| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Context |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Context |
| RCint, 4, 7.1 |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Context |
| RCint, 7, 85.2 |
| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Context |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Context |
| RCūM, 10, 41.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Context |
| RCūM, 10, 42.1 |
| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
| RCūM, 10, 122.2 |
| yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // | Context |
| RCūM, 11, 59.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Context |
| RCūM, 14, 195.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RCūM, 3, 6.1 |
| sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / | Context |
| RCūM, 4, 38.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Context |
| RCūM, 4, 39.1 |
| koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / | Context |
| RCūM, 4, 97.1 |
| divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Context |
| RCūM, 5, 127.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // | Context |
| RCūM, 5, 137.1 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / | Context |
| RCūM, 5, 142.2 |
| koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // | Context |
| RHT, 16, 15.2 |
| tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā // | Context |
| RHT, 16, 23.1 |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Context |
| RKDh, 1, 1, 76.3 |
| koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / | Context |
| RKDh, 1, 1, 76.3 |
| koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / | Context |
| RKDh, 1, 2, 9.1 |
| sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / | Context |
| RPSudh, 4, 9.2 |
| āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // | Context |
| RPSudh, 5, 41.1 |
| paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / | Context |
| RRÅ, R.kh., 7, 46.2 |
| koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // | Context |
| RRÅ, V.kh., 1, 62.1 |
| koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / | Context |
| RRÅ, V.kh., 13, 11.1 |
| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / | Context |
| RRÅ, V.kh., 13, 55.2 |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Context |
| RRÅ, V.kh., 13, 68.2 |
| etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // | Context |
| RRÅ, V.kh., 13, 71.3 |
| tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // | Context |
| RRÅ, V.kh., 13, 72.3 |
| dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // | Context |
| RRÅ, V.kh., 13, 78.2 |
| khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // | Context |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Context |
| RRÅ, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 3, 24.1 |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Context |
| RRÅ, V.kh., 4, 11.1 |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Context |
| RRÅ, V.kh., 5, 47.1 |
| koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / | Context |
| RRS, 10, 32.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // | Context |
| RRS, 10, 42.1 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / | Context |
| RRS, 10, 46.1 |
| koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate / | Context |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Context |
| RRS, 2, 31.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Context |
| RRS, 2, 32.1 |
| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
| RRS, 2, 157.1 |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Context |
| RRS, 3, 98.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Context |
| RRS, 5, 229.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RRS, 7, 5.2 |
| sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // | Context |
| RRS, 8, 37.1 |
| koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / | Context |
| RRS, 8, 79.1 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Context |