RAdhy, 1, 254.2 |
sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Context |
RAdhy, 1, 255.1 |
bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Context |
RAdhy, 1, 285.1 |
nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Context |
RAdhy, 1, 286.2 |
yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // | Context |
RCūM, 10, 42.1 |
koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
RCūM, 10, 48.2 |
sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Context |
RCūM, 14, 188.2 |
ravakān rājikātulyān reṇūnapi bharānvitān // | Context |
RCūM, 14, 189.1 |
dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Context |
RCūM, 14, 196.1 |
prakṣālya ravakānāśu samādāya prayatnataḥ / | Context |
RCūM, 16, 18.1 |
tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / | Context |
RPSudh, 5, 42.1 |
pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / | Context |
RPSudh, 5, 45.1 |
athābhrasattvaravakān amlavargeṇa pācayet / | Context |
RRS, 2, 32.1 |
koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
RRS, 2, 34.1 |
atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Context |
RRS, 2, 46.1 |
sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Context |
RRS, 5, 222.2 |
ravakān rājikātulyān reṇūn atibharānvitān // | Context |
RRS, 5, 223.1 |
dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Context |
RRS, 5, 223.2 |
prakṣālya ravakānāśu samādāya prayatnataḥ // | Context |
RRS, 5, 230.1 |
prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Context |