| RAdhy, 1, 254.2 |
| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Context |
| RAdhy, 1, 255.1 |
| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Context |
| RAdhy, 1, 285.1 |
| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Context |
| RAdhy, 1, 286.2 |
| yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // | Context |
| RCūM, 10, 42.1 |
| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
| RCūM, 10, 48.2 |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Context |
| RCūM, 14, 188.2 |
| ravakān rājikātulyān reṇūnapi bharānvitān // | Context |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Context |
| RCūM, 14, 196.1 |
| prakṣālya ravakānāśu samādāya prayatnataḥ / | Context |
| RCūM, 16, 18.1 |
| tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / | Context |
| RPSudh, 5, 42.1 |
| pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / | Context |
| RPSudh, 5, 45.1 |
| athābhrasattvaravakān amlavargeṇa pācayet / | Context |
| RRS, 2, 32.1 |
| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
| RRS, 2, 34.1 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Context |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Context |
| RRS, 5, 222.2 |
| ravakān rājikātulyān reṇūn atibharānvitān // | Context |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Context |
| RRS, 5, 223.2 |
| prakṣālya ravakānāśu samādāya prayatnataḥ // | Context |
| RRS, 5, 230.1 |
| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Context |