| BhPr, 2, 3, 135.1 |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Context |
| RArṇ, 11, 29.2 |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Context |
| RArṇ, 11, 36.2 |
| mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // | Context |
| RArṇ, 12, 145.2 |
| tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / | Context |
| RArṇ, 12, 312.1 |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Context |
| RArṇ, 12, 364.1 |
| śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / | Context |
| RArṇ, 13, 17.3 |
| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // | Context |
| RArṇ, 6, 113.2 |
| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Context |
| RArṇ, 7, 143.1 |
| kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / | Context |
| RArṇ, 8, 77.2 |
| śilayā ca triguṇayā kvathitenājavāriṇā // | Context |
| RCint, 3, 61.2 |
| kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // | Context |
| RCint, 3, 223.2 |
| ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet // | Context |
| RCint, 8, 229.1 |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Context |
| RCūM, 10, 44.2 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // | Context |
| RCūM, 14, 98.2 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // | Context |
| RCūM, 14, 100.2 |
| dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // | Context |
| RCūM, 15, 41.1 |
| sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / | Context |
| RCūM, 15, 45.1 |
| guḍaguggulunimbānāṃ kvāthena kvathitastryaham / | Context |
| RMañj, 6, 19.2 |
| vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // | Context |
| RMañj, 6, 21.1 |
| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / | Context |
| RRÅ, R.kh., 3, 15.2 |
| kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // | Context |
| RRÅ, R.kh., 7, 20.1 |
| mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / | Context |
| RRÅ, R.kh., 8, 83.1 |
| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Context |
| RRÅ, V.kh., 11, 13.2 |
| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Context |
| RRS, 2, 34.1 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Context |
| RRS, 5, 102.1 |
| kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Context |
| RRS, 5, 106.1 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / | Context |
| RRS, 5, 127.1 |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Context |
| RRS, 5, 151.1 |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 187.2 |
| viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // | Context |