| RCūM, 14, 65.1 |
| ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / | Context |
| RPSudh, 3, 57.1 |
| tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / | Context |
| RPSudh, 5, 49.1 |
| bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ / | Context |
| RRĂ…, V.kh., 20, 135.1 |
| māṣapiṣṭyā pralipyāthātasītailena pācayet / | Context |
| RRS, 2, 37.2 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Context |
| RRS, 2, 47.1 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / | Context |
| ŚdhSaṃh, 2, 12, 67.1 |
| prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam / | Context |
| ŚdhSaṃh, 2, 12, 76.1 |
| arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram / | Context |
| ŚdhSaṃh, 2, 12, 84.1 |
| varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet / | Context |