BhPr, 2, 3, 147.1 |
tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / | Context |
RAdhy, 1, 101.2 |
nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam // | Context |
RArṇ, 11, 42.1 |
muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet / | Context |
RCint, 3, 16.1 |
tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā / | Context |
RCint, 8, 44.1 |
bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / | Context |
RCint, 8, 254.2 |
nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī // | Context |
RCūM, 10, 26.1 |
triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ / | Context |
RMañj, 6, 183.1 |
tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / | Context |
RRÃ…, V.kh., 11, 5.1 |
tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / | Context |
RRÃ…, V.kh., 12, 50.1 |
śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / | Context |
RRÃ…, V.kh., 12, 51.0 |
tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // | Context |
RRÃ…, V.kh., 19, 104.2 |
muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // | Context |
RRÃ…, V.kh., 3, 7.2 |
muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā // | Context |
RRS, 2, 40.2 |
triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // | Context |
ŚdhSaṃh, 2, 12, 168.1 |
muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / | Context |
ŚdhSaṃh, 2, 12, 245.1 |
śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ / | Context |
ŚdhSaṃh, 2, 12, 282.2 |
nīlikālambuṣādrāvair babbūlaphalikārasaiḥ // | Context |