| BhPr, 2, 3, 98.1 | 
	|   gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Context | 
	| RAdhy, 1, 88.1 | 
	|   hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / | Context | 
	| RAdhy, 1, 339.1 | 
	|   eraṇḍatailavattailam uparyāyāti gandhakam / | Context | 
	| RArṇ, 11, 32.1 | 
	|   eraṇḍamārdrakaṃ caiva meghanādā punarnavā / | Context | 
	| RArṇ, 16, 90.1 | 
	|   guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam / | Context | 
	| RArṇ, 6, 109.1 | 
	|   eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / | Context | 
	| RArṇ, 7, 7.1 | 
	|   kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam / | Context | 
	| RArṇ, 7, 10.1 | 
	|   kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Context | 
	| RArṇ, 7, 12.2 | 
	|   vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Context | 
	| RArṇ, 7, 13.1 | 
	|   gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / | Context | 
	| RArṇ, 7, 68.1 | 
	|   karañjairaṇḍatailena drāvayitvājadugdhake / | Context | 
	| RArṇ, 9, 10.1 | 
	|   vāstukairaṇḍakadalīdevadālīpunarnavam / | Context | 
	| RCint, 3, 68.1 | 
	|   vāstūkairaṇḍakadalīdevadālīpunarnavāḥ / | Context | 
	| RCint, 3, 134.0 | 
	|   atra gandharvatailamapi rasahṛdayasvarasāt // | Context | 
	| RCint, 5, 6.2 | 
	|   mardayenmātuluṅgāmlai ruvutailena bhāvayet / | Context | 
	| RCint, 5, 12.2 | 
	|   mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // | Context | 
	| RCint, 6, 60.2 | 
	|   gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Context | 
	| RCint, 7, 79.1 | 
	|   jaipālasattvavātāribījamiśraṃ ca tālakam / | Context | 
	| RCint, 7, 106.2 | 
	|   urūvūkasya tailena tataḥ kuryātsucakrikām // | Context | 
	| RCint, 8, 43.2 | 
	|   vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Context | 
	| RCint, 8, 253.1 | 
	|   ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Context | 
	| RCint, 8, 270.2 | 
	|   eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Context | 
	| RCūM, 10, 132.1 | 
	|   eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / | Context | 
	| RCūM, 10, 134.2 | 
	|   eraṇḍatailagavyājyairmātuluṅgarasena ca // | Context | 
	| RHT, 10, 12.1 | 
	|   strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Context | 
	| RHT, 12, 7.2 | 
	|   eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu // | Context | 
	| RHT, 7, 4.1 | 
	|   kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ / | Context | 
	| RMañj, 3, 82.2 | 
	|   ūrubūkasya tailena tataḥ kāryā sucakrikā // | Context | 
	| RMañj, 5, 53.2 | 
	|   ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Context | 
	| RMañj, 6, 198.2 | 
	|   saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Context | 
	| RMañj, 6, 239.2 | 
	|   lihed eraṇḍatailena hyanupānaṃ sukhāvaham // | Context | 
	| RPSudh, 3, 53.2 | 
	|   eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // | Context | 
	| RPSudh, 3, 62.2 | 
	|   bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ // | Context | 
	| RPSudh, 6, 6.1 | 
	|   nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet / | Context | 
	| RPSudh, 6, 7.1 | 
	|   bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Context | 
	| RRÅ, R.kh., 2, 34.1 | 
	|   apāmārgasya bījāni tathairaṇḍasya cūrṇayet / | Context | 
	| RRÅ, R.kh., 2, 39.1 | 
	|   vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / | Context | 
	| RRÅ, R.kh., 7, 22.1 | 
	|   eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Context | 
	| RRÅ, R.kh., 7, 53.1 | 
	|   gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Context | 
	| RRÅ, R.kh., 9, 48.2 | 
	|   ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Context | 
	| RRÅ, V.kh., 10, 71.1 | 
	|   vāsakairaṃḍakadalī devadālī punarnavā / | Context | 
	| RRÅ, V.kh., 12, 77.2 | 
	|   eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // | Context | 
	| RRÅ, V.kh., 13, 25.2 | 
	|   bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / | Context | 
	| RRÅ, V.kh., 13, 32.1 | 
	|   bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / | Context | 
	| RRÅ, V.kh., 17, 60.1 | 
	|   eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 19, 65.2 | 
	|   eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // | Context | 
	| RRÅ, V.kh., 20, 47.2 | 
	|   śvetavātāritailānāṃ majjāmaśvasya komalā // | Context | 
	| RRÅ, V.kh., 20, 105.2 | 
	|   eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // | Context | 
	| RRÅ, V.kh., 20, 107.1 | 
	|   śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / | Context | 
	| RRÅ, V.kh., 3, 14.2 | 
	|   eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // | Context | 
	| RRÅ, V.kh., 3, 59.1 | 
	|   eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Context | 
	| RRÅ, V.kh., 3, 69.0 | 
	|   karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // | Context | 
	| RRÅ, V.kh., 3, 80.1 | 
	|   mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / | Context | 
	| RRÅ, V.kh., 8, 126.1 | 
	|   dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / | Context | 
	| RRS, 11, 93.1 | 
	|   sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Context | 
	| RRS, 11, 118.1 | 
	|   apāmārgasya bījāni tathairaṇḍasya cūrṇayet / | Context | 
	| RRS, 2, 43.1 | 
	|   gandharvapattratoyena guḍena saha bhāvitam / | Context | 
	| RRS, 2, 78.1 | 
	|   eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / | Context | 
	| RRS, 2, 80.1 | 
	|   eraṇḍasnehagavyājair mātuluṅgarasena vā / | Context | 
	| RRS, 2, 83.1 | 
	|   kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Context | 
	| RRS, 2, 88.1 | 
	|   eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Context | 
	| RRS, 5, 77.1 | 
	|   kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / | Context | 
	| RRS, 5, 134.2 | 
	|   ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Context | 
	| ŚdhSaṃh, 2, 11, 50.1 | 
	|   gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 155.1 | 
	|   ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / | Context | 
	| ŚdhSaṃh, 2, 12, 169.1 | 
	|   rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / | Context | 
	| ŚdhSaṃh, 2, 12, 210.1 | 
	|   jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ / | Context |