| ÅK, 1, 26, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Context |
| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Context |
| ÅK, 1, 26, 233.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| BhPr, 1, 8, 172.2 |
| suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // | Context |
| BhPr, 2, 3, 31.1 |
| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Context |
| BhPr, 2, 3, 32.1 |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Context |
| BhPr, 2, 3, 190.1 |
| vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / | Context |
| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Context |
| RAdhy, 1, 478.2 |
| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Context |
| RArṇ, 15, 128.1 |
| bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / | Context |
| RArṇ, 16, 104.2 |
| loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ // | Context |
| RArṇ, 6, 74.1 |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Context |
| RArṇ, 6, 74.1 |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Context |
| RArṇ, 6, 106.1 |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Context |
| RArṇ, 6, 120.2 |
| mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / | Context |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Context |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Context |
| RājNigh, 13, 181.1 |
| na nimno nirmalo gātramasṛṇo gurudīptikaḥ / | Context |
| RCint, 6, 42.1 |
| sūraṇapakṣe bṛhatpuṭapradānam / | Context |
| RCint, 7, 6.2 |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Context |
| RCint, 7, 8.2 |
| na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Context |
| RCint, 7, 21.1 |
| viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Context |
| RCint, 7, 51.1 |
| vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / | Context |
| RCint, 8, 84.1 |
| śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ / | Context |
| RCint, 8, 155.2 |
| bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Context |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Context |
| RCūM, 10, 48.2 |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Context |
| RCūM, 12, 8.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Context |
| RCūM, 12, 11.2 |
| snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // | Context |
| RCūM, 12, 14.2 |
| masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // | Context |
| RCūM, 12, 17.1 |
| puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Context |
| RCūM, 14, 11.2 |
| sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Context |
| RCūM, 14, 31.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Context |
| RCūM, 14, 102.2 |
| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Context |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Context |
| RCūM, 15, 27.2 |
| sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // | Context |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Context |
| RCūM, 5, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Context |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Context |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RCūM, 5, 158.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| RHT, 11, 13.2 |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Context |
| RHT, 16, 6.1 |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Context |
| RHT, 4, 1.1 |
| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Context |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Context |
| RHT, 5, 24.2 |
| dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // | Context |
| RHT, 5, 39.1 |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Context |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RMañj, 3, 17.1 |
| vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / | Context |
| RPSudh, 10, 26.1 |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Context |
| RPSudh, 6, 76.1 |
| sthūlā varāṭikā proktā guruśca śleṣmapittahā / | Context |
| RPSudh, 7, 4.1 |
| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Context |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Context |
| RPSudh, 7, 11.1 |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Context |
| RPSudh, 7, 17.1 |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Context |
| RRÅ, R.kh., 5, 19.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / | Context |
| RRÅ, R.kh., 5, 20.2 |
| trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // | Context |
| RRÅ, V.kh., 1, 45.1 |
| saṃkīrṇaradanā pīnastanabhāreṇa cānatā / | Context |
| RRÅ, V.kh., 15, 3.0 |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Context |
| RRÅ, V.kh., 19, 26.1 |
| sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / | Context |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Context |
| RRÅ, V.kh., 3, 3.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / | Context |
| RRS, 10, 60.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| RRS, 11, 78.2 |
| hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // | Context |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Context |
| RRS, 3, 45.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Context |
| RRS, 4, 10.1 |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Context |
| RRS, 4, 10.2 |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Context |
| RRS, 4, 14.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Context |
| RRS, 4, 18.2 |
| snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // | Context |
| RRS, 4, 21.2 |
| masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // | Context |
| RRS, 4, 24.1 |
| puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Context |
| RRS, 4, 64.1 |
| sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Context |
| RRS, 5, 26.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Context |
| RRS, 5, 111.1 |
| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Context |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Context |
| RRS, 9, 45.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Context |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Context |
| ŚdhSaṃh, 2, 12, 100.1 |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Context |
| ŚdhSaṃh, 2, 12, 277.2 |
| tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // | Context |