| BhPr, 1, 8, 198.1 | 
	|   gostanābhaphalo gucchastālapatracchadastathā / | Context | 
	| RAdhy, 1, 88.1 | 
	|   hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / | Context | 
	| RAdhy, 1, 141.1 | 
	|   yavākhyākadalīśigruciñcāphalapunarnavā / | Context | 
	| RArṇ, 11, 175.0 | 
	|   jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // | Context | 
	| RArṇ, 12, 21.1 | 
	|   grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / | Context | 
	| RArṇ, 12, 144.2 | 
	|   vallīvitānabahulā hemavarṇaphalā śubhā // | Context | 
	| RArṇ, 12, 177.1 | 
	|   phalāni śākavṛkṣasya paripakvāni saṃgṛhet / | Context | 
	| RArṇ, 12, 181.1 | 
	|   devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / | Context | 
	| RArṇ, 12, 182.1 | 
	|   devadālīphalaṃ mūlamīśvarīrasa eva ca / | Context | 
	| RArṇ, 12, 311.1 | 
	|   kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca / | Context | 
	| RArṇ, 12, 313.2 | 
	|   iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / | Context | 
	| RArṇ, 12, 328.2 | 
	|   iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // | Context | 
	| RArṇ, 12, 369.1 | 
	|   kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context | 
	| RArṇ, 12, 376.1 | 
	|   rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / | Context | 
	| RArṇ, 12, 376.2 | 
	|   vibhītakaphale caiva daśasāhasrasaṃkhyakam // | Context | 
	| RArṇ, 15, 148.3 | 
	|   kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // | Context | 
	| RArṇ, 16, 80.1 | 
	|   phalāmlakāñjikair madhyaniraṅgāre tu khallayet / | Context | 
	| RArṇ, 6, 18.2 | 
	|   umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ / | Context | 
	| RArṇ, 6, 27.1 | 
	|   mārjārapādīsvarasaphalamūlāmlamarditam / | Context | 
	| RArṇ, 6, 27.2 | 
	|   mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / | Context | 
	| RArṇ, 6, 30.1 | 
	|   vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Context | 
	| RArṇ, 6, 39.1 | 
	|   kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā / | Context | 
	| RArṇ, 6, 100.1 | 
	|   anena siddhakalkena veṣṭitaṃ bṛhatīphale / | Context | 
	| RArṇ, 6, 113.1 | 
	|   jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / | Context | 
	| RArṇ, 7, 4.2 | 
	|   te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // | Context | 
	| RArṇ, 7, 76.1 | 
	|   vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / | Context | 
	| RArṇ, 7, 113.1 | 
	|   gaurīphalāni kṣurako rajanītumburūṇi ca / | Context | 
	| RArṇ, 7, 118.1 | 
	|   devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ / | Context | 
	| RArṇ, 7, 124.1 | 
	|   pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / | Context | 
	| RArṇ, 8, 20.2 | 
	|   ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / | Context | 
	| RCint, 3, 77.1 | 
	|   bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / | Context | 
	| RCint, 7, 13.1 | 
	|   vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ / | Context | 
	| RCint, 7, 20.1 | 
	|   uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / | Context | 
	| RCint, 8, 3.1 | 
	|   sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Context | 
	| RCint, 8, 19.2 | 
	|   vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam / | Context | 
	| RCint, 8, 86.1 | 
	|   praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / | Context | 
	| RCint, 8, 86.1 | 
	|   praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / | Context | 
	| RCint, 8, 87.2 | 
	|   nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam // | Context | 
	| RCint, 8, 88.1 | 
	|   śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca / | Context | 
	| RCint, 8, 181.1 | 
	|   śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi / | Context | 
	| RCint, 8, 181.1 | 
	|   śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi / | Context | 
	| RCint, 8, 182.1 | 
	|   kebukatālakarīrān vārtākupaṭolaphaladalasametān / | Context | 
	| RCint, 8, 204.2 | 
	|   karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā // | Context | 
	| RCūM, 10, 50.1 | 
	|   dhātrīphalarasais tadvaddhātrīpatrarasena vā / | Context | 
	| RCūM, 10, 60.2 | 
	|   kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Context | 
	| RCūM, 12, 11.1 | 
	|   pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / | Context | 
	| RCūM, 12, 39.1 | 
	|   madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Context | 
	| RCūM, 12, 58.1 | 
	|   sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Context | 
	| RCūM, 14, 25.1 | 
	|   vinā bilvaphalaṃ cātra sarvamanyat praśasyate / | Context | 
	| RCūM, 14, 50.1 | 
	|   dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / | Context | 
	| RCūM, 14, 98.1 | 
	|   ciñcāphaladalakvāthādayo doṣamudasyati / | Context | 
	| RCūM, 14, 124.1 | 
	|   palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / | Context | 
	| RCūM, 14, 125.1 | 
	|   tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / | Context | 
	| RCūM, 14, 125.1 | 
	|   tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / | Context | 
	| RHT, 15, 7.1 | 
	|   suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Context | 
	| RHT, 7, 5.1 | 
	|   ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Context | 
	| RMañj, 5, 60.1 | 
	|   tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / | Context | 
	| RMañj, 6, 124.1 | 
	|   rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Context | 
	| RMañj, 6, 126.1 | 
	|   vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / | Context | 
	| RMañj, 6, 126.2 | 
	|   rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // | Context | 
	| RMañj, 6, 170.1 | 
	|   madhunā lehayeccānu kuṭajasya phalatvacam / | Context | 
	| RMañj, 6, 194.2 | 
	|   dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // | Context | 
	| RMañj, 6, 202.1 | 
	|   gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / | Context | 
	| RMañj, 6, 225.2 | 
	|   avalgujāni bījāni gaurīmādhvīphalāni ca // | Context | 
	| RMañj, 6, 229.2 | 
	|   karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam // | Context | 
	| RMañj, 6, 270.1 | 
	|   mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / | Context | 
	| RMañj, 6, 315.2 | 
	|   maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ // | Context | 
	| RMañj, 6, 322.2 | 
	|   sarvatulyāṃśabhallātaphalamekatra cūrṇayet // | Context | 
	| RMañj, 6, 336.2 | 
	|   āragvadhaphalānmajjā vajrīdugdhena mardayet // | Context | 
	| RMañj, 6, 337.2 | 
	|   ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / | Context | 
	| RPSudh, 2, 10.1 | 
	|   tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Context | 
	| RPSudh, 2, 14.1 | 
	|   vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet / | Context | 
	| RPSudh, 2, 79.1 | 
	|   tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Context | 
	| RPSudh, 2, 91.1 | 
	|   tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Context | 
	| RPSudh, 3, 24.1 | 
	|   sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Context | 
	| RPSudh, 5, 50.1 | 
	|   dhātrīpatrarasenāpi tasyāḥ phalarasena vā / | Context | 
	| RPSudh, 5, 126.1 | 
	|   pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām / | Context | 
	| RPSudh, 7, 11.1 | 
	|   snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Context | 
	| RPSudh, 7, 58.2 | 
	|   cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca // | Context | 
	| RRÅ, R.kh., 1, 2.1 | 
	|   rasoparasalohānāṃ tailamūlaphalaiḥ saha / | Context | 
	| RRÅ, R.kh., 3, 24.1 | 
	|   śākavṛkṣasya pakvāni phalānyādāya śodhayet / | Context | 
	| RRÅ, R.kh., 7, 5.1 | 
	|   tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Context | 
	| RRÅ, R.kh., 9, 33.1 | 
	|   tindūphalasya majjābhirliptvā sthāpyātape khare / | Context | 
	| RRÅ, V.kh., 1, 40.2 | 
	|   kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // | Context | 
	| RRÅ, V.kh., 13, 86.2 | 
	|   lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam // | Context | 
	| RRÅ, V.kh., 17, 10.1 | 
	|   kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam / | Context | 
	| RRÅ, V.kh., 17, 26.1 | 
	|   kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham / | Context | 
	| RRÅ, V.kh., 17, 28.1 | 
	|   dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu / | Context | 
	| RRÅ, V.kh., 17, 30.1 | 
	|   vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham / | Context | 
	| RRÅ, V.kh., 17, 31.2 | 
	|   phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // | Context | 
	| RRÅ, V.kh., 17, 40.1 | 
	|   iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ / | Context | 
	| RRÅ, V.kh., 17, 53.1 | 
	|   tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / | Context | 
	| RRÅ, V.kh., 17, 56.1 | 
	|   lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / | Context | 
	| RRÅ, V.kh., 17, 62.1 | 
	|   jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca / | Context | 
	| RRÅ, V.kh., 18, 162.1 | 
	|   mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Context | 
	| RRÅ, V.kh., 19, 22.2 | 
	|   tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / | Context | 
	| RRÅ, V.kh., 19, 75.1 | 
	|   tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam / | Context | 
	| RRÅ, V.kh., 19, 81.1 | 
	|   nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Context | 
	| RRÅ, V.kh., 2, 33.1 | 
	|   haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe / | Context | 
	| RRÅ, V.kh., 20, 89.1 | 
	|   kṛṣṇāyā vātha pītāyā devadālyā phaladravam / | Context | 
	| RRÅ, V.kh., 20, 93.1 | 
	|   devadālyā phalaṃ mūlam īśvarīphalajadravam / | Context | 
	| RRÅ, V.kh., 20, 93.1 | 
	|   devadālyā phalaṃ mūlam īśvarīphalajadravam / | Context | 
	| RRÅ, V.kh., 20, 96.2 | 
	|   mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Context | 
	| RRÅ, V.kh., 3, 59.1 | 
	|   eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Context | 
	| RRÅ, V.kh., 4, 74.2 | 
	|   mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam / | Context | 
	| RRÅ, V.kh., 4, 98.2 | 
	|   śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // | Context | 
	| RRÅ, V.kh., 6, 62.2 | 
	|   gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // | Context | 
	| RRÅ, V.kh., 8, 1.1 | 
	|   kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context | 
	| RRÅ, V.kh., 8, 2.1 | 
	|   athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ / | Context | 
	| RRS, 11, 93.2 | 
	|   tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context | 
	| RRS, 11, 99.1 | 
	|   śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca / | Context | 
	| RRS, 11, 111.1 | 
	|   vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / | Context | 
	| RRS, 11, 128.1 | 
	|   kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām / | Context | 
	| RRS, 11, 128.2 | 
	|   nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī / | Context | 
	| RRS, 11, 128.3 | 
	|   kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam / | Context | 
	| RRS, 11, 128.3 | 
	|   kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam / | Context | 
	| RRS, 11, 134.1 | 
	|   drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet / | Context | 
	| RRS, 2, 47.2 | 
	|   dhātrīphalarasaistadvaddhātrīpatrarasena vā // | Context | 
	| RRS, 2, 66.2 | 
	|   vajrakandaniśākalkaphalacūrṇasamanvitam // | Context | 
	| RRS, 3, 131.1 | 
	|   pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Context | 
	| RRS, 4, 18.1 | 
	|   pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Context | 
	| RRS, 4, 44.1 | 
	|   madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Context | 
	| RRS, 4, 64.1 | 
	|   sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Context | 
	| RRS, 5, 18.1 | 
	|   cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ / | Context | 
	| RRS, 5, 105.0 | 
	|   ciñcāphalajalakvāthādayo doṣam udasyati // | Context | 
	| RRS, 5, 108.1 | 
	|   dhātrīphalarasair yadvā triphalākvathitodakaiḥ / | Context | 
	| RRS, 5, 141.0 | 
	|   pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Context | 
	| ŚdhSaṃh, 2, 12, 57.1 | 
	|   phalāni cendravāruṇyāścaturbhāgamitā amī / | Context | 
	| ŚdhSaṃh, 2, 12, 72.1 | 
	|   kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / | Context | 
	| ŚdhSaṃh, 2, 12, 119.1 | 
	|   madhunā lehayeccānu kuṭajasya phalaṃ tvacam / | Context | 
	| ŚdhSaṃh, 2, 12, 135.1 | 
	|   rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 189.1 | 
	|   anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam / | Context | 
	| ŚdhSaṃh, 2, 12, 193.2 | 
	|   guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Context | 
	| ŚdhSaṃh, 2, 12, 225.1 | 
	|   maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 236.1 | 
	|   mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / | Context |