| BhPr, 1, 8, 163.1 | 
	|   kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam / | Context | 
	| BhPr, 1, 8, 178.1 | 
	|   āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Context | 
	| BhPr, 2, 3, 247.1 | 
	|   āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Context | 
	| RCūM, 10, 63.1 | 
	|   āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Context | 
	| RCūM, 15, 3.1 | 
	|   āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context | 
	| RPSudh, 3, 13.2 | 
	|   gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Context | 
	| RPSudh, 5, 63.2 | 
	|   vegaprado vīryakartā prajñāvarṇau karoti hi // | Context | 
	| RRS, 2, 54.1 | 
	|   āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Context | 
	| ŚdhSaṃh, 2, 12, 288.1 | 
	|   balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Context |