| ÅK, 1, 25, 73.1 |
| dināni katicit sthitvā yātyasau phullikā matā / | Context |
| ÅK, 1, 25, 96.2 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Context |
| BhPr, 1, 8, 121.2 |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Context |
| BhPr, 2, 3, 139.1 |
| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Context |
| RAdhy, 1, 31.2 |
| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Context |
| RAdhy, 1, 54.2 |
| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Context |
| RAdhy, 1, 68.2 |
| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Context |
| RAdhy, 1, 135.2 |
| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Context |
| RAdhy, 1, 135.2 |
| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Context |
| RAdhy, 1, 193.2 |
| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Context |
| RAdhy, 1, 195.2 |
| saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // | Context |
| RAdhy, 1, 204.2 |
| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Context |
| RAdhy, 1, 452.1 |
| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Context |
| RArṇ, 11, 76.2 |
| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Context |
| RArṇ, 11, 202.2 |
| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Context |
| RArṇ, 11, 204.2 |
| agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Context |
| RArṇ, 11, 208.2 |
| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Context |
| RArṇ, 12, 28.2 |
| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Context |
| RArṇ, 12, 62.2 |
| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Context |
| RArṇ, 12, 68.3 |
| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Context |
| RArṇ, 12, 75.2 |
| akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // | Context |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Context |
| RArṇ, 12, 77.1 |
| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Context |
| RArṇ, 12, 83.0 |
| pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Context |
| RArṇ, 12, 193.3 |
| ahorātroṣito bhūtvā baliṃ tatra nivedayet // | Context |
| RArṇ, 12, 263.1 |
| śarvarīm uṣitastatra dhanavāṃśca dine dine / | Context |
| RArṇ, 13, 13.2 |
| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Context |
| RArṇ, 15, 8.1 |
| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Context |
| RArṇ, 15, 38.1 |
| ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ / | Context |
| RArṇ, 4, 27.2 |
| mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Context |
| RArṇ, 6, 6.0 |
| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Context |
| RArṇ, 6, 125.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RArṇ, 7, 121.2 |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Context |
| RCint, 3, 139.1 |
| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RCint, 3, 145.2 |
| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // | Context |
| RCint, 3, 156.2 |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Context |
| RCint, 3, 217.2 |
| kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / | Context |
| RCint, 4, 39.2 |
| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // | Context |
| RCint, 8, 96.1 |
| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Context |
| RCint, 8, 174.0 |
| nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // | Context |
| RCint, 8, 183.2 |
| vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // | Context |
| RCūM, 10, 102.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RCūM, 11, 27.2 |
| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Context |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Context |
| RCūM, 14, 205.1 |
| tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / | Context |
| RCūM, 14, 219.1 |
| caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ / | Context |
| RCūM, 15, 13.3 |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Context |
| RCūM, 15, 40.2 |
| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Context |
| RCūM, 15, 53.1 |
| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Context |
| RCūM, 16, 34.1 |
| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Context |
| RCūM, 4, 75.1 |
| dināni katicit sthitvā yātyasau palikā matā / | Context |
| RCūM, 4, 97.1 |
| divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Context |
| RCūM, 4, 101.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Context |
| RHT, 15, 4.2 |
| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // | Context |
| RHT, 15, 7.2 |
| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Context |
| RHT, 15, 8.2 |
| drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // | Context |
| RHT, 17, 1.2 |
| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Context |
| RHT, 18, 10.2 |
| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // | Context |
| RHT, 4, 5.1 |
| nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / | Context |
| RPSudh, 5, 11.2 |
| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Context |
| RPSudh, 6, 45.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Context |
| RRÅ, R.kh., 3, 44.1 |
| adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Context |
| RRÅ, R.kh., 4, 47.2 |
| vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // | Context |
| RRÅ, R.kh., 6, 23.2 |
| sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // | Context |
| RRÅ, V.kh., 10, 76.3 |
| saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // | Context |
| RRÅ, V.kh., 13, 102.1 |
| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Context |
| RRÅ, V.kh., 17, 33.3 |
| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Context |
| RRÅ, V.kh., 17, 39.2 |
| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Context |
| RRÅ, V.kh., 17, 41.0 |
| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Context |
| RRÅ, V.kh., 17, 46.2 |
| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Context |
| RRÅ, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Context |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Context |
| RRÅ, V.kh., 17, 54.2 |
| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Context |
| RRÅ, V.kh., 17, 59.2 |
| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Context |
| RRÅ, V.kh., 17, 72.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Context |
| RRÅ, V.kh., 19, 137.2 |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Context |
| RRÅ, V.kh., 20, 26.2 |
| sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // | Context |
| RRÅ, V.kh., 6, 6.1 |
| adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / | Context |
| RRS, 11, 97.2 |
| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Context |
| RRS, 2, 57.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RRS, 2, 109.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RRS, 3, 39.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Context |
| RRS, 4, 75.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Context |
| RRS, 5, 17.2 |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Context |
| RRS, 5, 146.2 |
| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Context |
| RRS, 8, 52.2 |
| dināni katicitsthitvā yātyasau cullakā matā // | Context |
| RRS, 8, 79.1 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Context |
| RRS, 8, 84.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Context |
| ŚdhSaṃh, 2, 11, 104.1 |
| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Context |