| BhPr, 1, 8, 84.2 |
| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Context |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Context |
| RArṇ, 10, 8.1 |
| mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / | Context |
| RArṇ, 11, 128.1 |
| sarvāṇi samabhāgāni śikhiśoṇitamātritam / | Context |
| RArṇ, 11, 133.2 |
| kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // | Context |
| RArṇ, 11, 135.1 |
| raktāni śikhipittaṃ ca mahāratnasamanvitam / | Context |
| RArṇ, 12, 160.1 |
| gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam / | Context |
| RArṇ, 5, 36.0 |
| pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // | Context |
| RArṇ, 5, 37.0 |
| vasā pañcavidhā matsyameṣāhinarabarhijā // | Context |
| RArṇ, 5, 38.0 |
| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // | Context |
| RArṇ, 6, 127.2 |
| mayūravālasadṛśaś cānyo marakataprabhaḥ // | Context |
| RArṇ, 7, 43.2 |
| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Context |
| RArṇ, 7, 48.2 |
| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Context |
| RArṇ, 7, 127.2 |
| mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // | Context |
| RājNigh, 13, 167.1 |
| yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca / | Context |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Context |
| RCint, 3, 82.2 |
| cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // | Context |
| RCint, 7, 90.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context |
| RCint, 8, 83.1 |
| lāvatittirivartīramayūraśaśakādayaḥ / | Context |
| RCint, 8, 221.2 |
| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Context |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Context |
| RCūM, 14, 192.2 |
| upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // | Context |
| RCūM, 9, 18.2 |
| mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ // | Context |
| RCūM, 9, 21.1 |
| pārāvatasya cāṣasya kapotasya kalāpinaḥ / | Context |
| RMañj, 2, 8.1 |
| athavā biḍayogena śikhipittena lepitam / | Context |
| RMañj, 3, 66.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Context |
| RMañj, 4, 8.1 |
| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Context |
| RPSudh, 3, 64.2 |
| kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam / | Context |
| RRÅ, R.kh., 3, 9.1 |
| śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / | Context |
| RRÅ, V.kh., 13, 65.1 |
| lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / | Context |
| RRÅ, V.kh., 18, 160.2 |
| mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // | Context |
| RRÅ, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Context |
| RRÅ, V.kh., 18, 170.1 |
| nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / | Context |
| RRÅ, V.kh., 18, 173.1 |
| śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / | Context |
| RRÅ, V.kh., 2, 7.1 |
| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ / | Context |
| RRÅ, V.kh., 2, 11.2 |
| narāśvaśikhigomatsyapittāni pittavargake // | Context |
| RRÅ, V.kh., 2, 12.1 |
| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Context |
| RRÅ, V.kh., 2, 50.1 |
| sadravaṃ taṃ samādāya śikhipittena bhāvayet / | Context |
| RRS, 10, 87.1 |
| pārāvatasya cāṣasya kapotasya kalāpinaḥ / | Context |
| RRS, 2, 59.2 |
| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Context |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Context |
| RRS, 5, 226.2 |
| upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // | Context |
| ŚdhSaṃh, 2, 12, 81.2 |
| kolamajjā kaṇā barhipakṣabhasma saśarkaram // | Context |