| ÅK, 1, 26, 78.1 | 
	| kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / | Context | 
	| BhPr, 1, 8, 88.1 | 
	| kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / | Context | 
	| BhPr, 2, 3, 140.2 | 
	| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Context | 
	| RAdhy, 1, 135.2 | 
	| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Context | 
	| RArṇ, 1, 41.1 | 
	| durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam / | Context | 
	| RArṇ, 1, 56.1 | 
	| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context | 
	| RArṇ, 1, 56.1 | 
	| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context | 
	| RArṇ, 12, 164.2 | 
	| sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Context | 
	| RArṇ, 12, 193.2 | 
	| caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / | Context | 
	| RArṇ, 12, 241.2 | 
	| kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā // | Context | 
	| RArṇ, 12, 244.2 | 
	| gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // | Context | 
	| RArṇ, 13, 27.3 | 
	| labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // | Context | 
	| RArṇ, 14, 31.2 | 
	| saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // | Context | 
	| RArṇ, 6, 83.2 | 
	| taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // | Context | 
	| RArṇ, 6, 129.1 | 
	| yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / | Context | 
	| RCint, 8, 94.1 | 
	| sthānādapaiti meruśca pṛthvī paryeti vāyunā / | Context | 
	| RCūM, 11, 42.1 | 
	| anāvṛte pradeśe ca saptayāmāvadhi dhruvam / | Context | 
	| RCūM, 12, 28.1 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Context | 
	| RCūM, 15, 42.1 | 
	| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Context | 
	| RCūM, 3, 1.2 | 
	| sarvauṣadhamaye deśe ramye kūpasamanvite // | Context | 
	| RCūM, 5, 35.1 | 
	| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / | Context | 
	| RCūM, 5, 39.2 | 
	| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Context | 
	| RCūM, 5, 79.2 | 
	| kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // | Context | 
	| RHT, 4, 11.2 | 
	| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Context | 
	| RMañj, 4, 31.1 | 
	| deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Context | 
	| RPSudh, 1, 63.2 | 
	| nirvāte nirjane deśe dhārayed divasatrayam // | Context | 
	| RPSudh, 2, 87.1 | 
	| nirvāte nirjane deśe tridinaṃ sthāpayettataḥ / | Context | 
	| RPSudh, 7, 53.0 | 
	| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Context | 
	| RRÅ, R.kh., 1, 14.2 | 
	| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Context | 
	| RRÅ, R.kh., 5, 8.1 | 
	| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context | 
	| RRÅ, V.kh., 1, 2.2 | 
	| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context | 
	| RRÅ, V.kh., 1, 5.1 | 
	| datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / | Context | 
	| RRÅ, V.kh., 10, 53.2 | 
	| uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // | Context | 
	| RRÅ, V.kh., 9, 1.2 | 
	| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Context | 
	| RRS, 2, 61.1 | 
	| yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / | Context | 
	| RRS, 3, 85.1 | 
	| anāvṛtapradeśe ca saptayāmāvadhi dhruvam / | Context | 
	| RRS, 5, 94.1 | 
	| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Context | 
	| RRS, 7, 1.2 | 
	| sarvauṣadhimaye deśe ramye kūpasamanvite // | Context |