| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Context |
| RArṇ, 6, 64.1 |
| tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ / | Context |
| RArṇ, 6, 124.1 |
| daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / | Context |
| RArṇ, 7, 150.1 |
| na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / | Context |
| RCint, 4, 42.2 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // | Context |
| RCint, 8, 25.1 |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Context |
| RCint, 8, 26.2 |
| na vikārāya bhavati sādhakendrasya vatsarāt // | Context |
| RCint, 8, 27.2 |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Context |
| RCint, 8, 28.3 |
| gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ / | Context |
| RCint, 8, 36.2 |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Context |
| RCint, 8, 36.2 |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Context |
| RCint, 8, 103.1 |
| nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / | Context |
| RCint, 8, 216.2 |
| proktaḥ prayogarājo'yaṃ nāradena mahātmanā // | Context |
| RCūM, 12, 37.2 |
| brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // | Context |
| RCūM, 15, 11.2 |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Context |
| RCūM, 5, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Context |
| RCūM, 5, 61.1 |
| nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ / | Context |
| RHT, 3, 2.1 |
| anye punarmahānto lakṣmīkarirājakaustubhādīni / | Context |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Context |
| RMañj, 6, 287.2 |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Context |
| RPSudh, 1, 64.0 |
| anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // | Context |
| RPSudh, 7, 52.2 |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Context |
| RRÅ, R.kh., 1, 24.2 |
| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Context |
| RRÅ, R.kh., 2, 2.2 |
| śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / | Context |
| RRÅ, V.kh., 1, 32.3 |
| vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // | Context |
| RRÅ, V.kh., 1, 69.2 |
| ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // | Context |
| RRÅ, V.kh., 12, 37.2 |
| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Context |
| RRÅ, V.kh., 12, 85.2 |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Context |
| RRÅ, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Context |
| RRÅ, V.kh., 15, 108.2 |
| samukhe sūtarājendre jārayedabhrasatvavat // | Context |
| RRÅ, V.kh., 15, 123.1 |
| samukhe sūtarājendre jārayedabhrasatvavat / | Context |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context |
| RRÅ, V.kh., 16, 60.1 |
| samukhe rasarājendre cāryametacca jārayet / | Context |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Context |
| RRÅ, V.kh., 17, 71.0 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // | Context |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Context |
| RRÅ, V.kh., 18, 114.1 |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context |
| RRS, 2, 62.2 |
| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Context |
| RRS, 4, 42.2 |
| brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ // | Context |
| RRS, 4, 74.0 |
| kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // | Context |
| RRS, 5, 219.2 |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RRS, 9, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Context |
| RRS, 9, 63.1 |
| nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ / | Context |