| ÅK, 1, 25, 86.3 |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Context |
| ÅK, 1, 26, 156.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| ÅK, 1, 26, 201.2 |
| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // | Context |
| ÅK, 1, 26, 207.2 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // | Context |
| ÅK, 1, 26, 208.1 |
| bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / | Context |
| ÅK, 1, 26, 212.1 |
| pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / | Context |
| BhPr, 2, 3, 163.1 |
| tato dīptairadhaḥ pātamupalaistasya kārayet / | Context |
| RAdhy, 1, 27.1 |
| mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / | Context |
| RAdhy, 1, 55.1 |
| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Context |
| RAdhy, 1, 55.2 |
| sūkṣmadoṣā vilīyate mūrchitotthitapātane // | Context |
| RAdhy, 1, 65.1 |
| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Context |
| RAdhy, 1, 112.1 |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Context |
| RAdhy, 1, 243.1 |
| atha khāparasattvapātanavidhiḥ / | Context |
| RAdhy, 1, 247.2 |
| yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // | Context |
| RAdhy, 1, 250.1 |
| atha manaḥśilāsattvapātanavidhiḥ / | Context |
| RArṇ, 11, 192.2 |
| kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // | Context |
| RArṇ, 4, 56.2 |
| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // | Context |
| RArṇ, 6, 64.2 |
| abhrakakramayogena drutipātaṃ ca sādhayet // | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 22.3 |
| tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // | Context |
| RCint, 3, 29.2 |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Context |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Context |
| RCint, 8, 41.1 |
| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Context |
| RCūM, 10, 66.1 |
| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Context |
| RCūM, 10, 110.1 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Context |
| RCūM, 10, 111.2 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Context |
| RCūM, 15, 15.1 |
| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Context |
| RCūM, 15, 20.1 |
| pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / | Context |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Context |
| RCūM, 15, 33.2 |
| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // | Context |
| RCūM, 15, 34.1 |
| svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / | Context |
| RCūM, 15, 52.1 |
| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / | Context |
| RCūM, 15, 69.2 |
| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Context |
| RCūM, 15, 70.1 |
| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Context |
| RCūM, 15, 71.1 |
| daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ / | Context |
| RCūM, 15, 72.2 |
| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Context |
| RCūM, 3, 6.1 |
| sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / | Context |
| RCūM, 4, 41.1 |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Context |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RCūM, 5, 27.2 |
| pātanaiśca vinā sūto na tarāṃ doṣamujhati // | Context |
| RCūM, 5, 30.1 |
| pātenaiva mahāśuddhirnandinā parikīrtitā / | Context |
| RCūM, 5, 103.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RCūM, 5, 127.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Context |
| RCūM, 5, 133.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context |
| RHT, 18, 17.2 |
| pāte pāte daśa daśa vindati yāvaddhi koṭimapi // | Context |
| RHT, 18, 17.2 |
| pāte pāte daśa daśa vindati yāvaddhi koṭimapi // | Context |
| RHT, 2, 1.1 |
| svedanamardanamūrchotthāpanapātananirodhaniyamāśca / | Context |
| RHT, 2, 16.1 |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Context |
| RKDh, 1, 1, 54.2 |
| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Context |
| RKDh, 1, 1, 63.1 |
| pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / | Context |
| RKDh, 1, 1, 63.2 |
| etadapi kalkasattvapātanārthameva / | Context |
| RKDh, 1, 1, 65.3 |
| etattailapātanārtham eva / | Context |
| RKDh, 1, 1, 175.2 |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RPSudh, 1, 8.1 |
| drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / | Context |
| RPSudh, 1, 23.2 |
| pātanaṃ rodhanaṃ samyak niyāmanasudīpane // | Context |
| RPSudh, 1, 47.1 |
| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Context |
| RPSudh, 1, 47.2 |
| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Context |
| RPSudh, 1, 59.0 |
| yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // | Context |
| RPSudh, 10, 39.2 |
| gāragoṣṭhī samuddiṣṭā satvapātanahetave // | Context |
| RPSudh, 5, 65.1 |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Context |
| RPSudh, 5, 118.2 |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Context |
| RPSudh, 5, 119.2 |
| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // | Context |
| RPSudh, 7, 66.2 |
| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // | Context |
| RPSudh, 7, 66.2 |
| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // | Context |
| RRÅ, R.kh., 2, 2.5 |
| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Context |
| RRÅ, V.kh., 11, 2.1 |
| svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / | Context |
| RRÅ, V.kh., 11, 24.3 |
| ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // | Context |
| RRÅ, V.kh., 12, 58.2 |
| siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // | Context |
| RRÅ, V.kh., 13, 1.2 |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Context |
| RRÅ, V.kh., 13, 21.1 |
| ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam / | Context |
| RRS, 10, 9.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Context |
| RRS, 10, 32.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Context |
| RRS, 10, 38.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Context |
| RRS, 11, 15.1 |
| syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Context |
| RRS, 11, 39.3 |
| tato dīptairadhaḥ pātamutpalaistatra kārayet // | Context |
| RRS, 11, 42.1 |
| itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / | Context |
| RRS, 11, 47.0 |
| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Context |
| RRS, 2, 69.1 |
| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Context |
| RRS, 2, 118.2 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Context |
| RRS, 2, 143.1 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / | Context |
| RRS, 7, 5.2 |
| sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // | Context |
| RRS, 8, 38.1 |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Context |
| RRS, 8, 67.2 |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RRS, 9, 9.2 |
| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Context |
| RRS, 9, 43.2 |
| dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // | Context |