ÅK, 1, 26, 50.2 |
vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Context |
BhPr, 2, 3, 129.1 |
vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / | Context |
BhPr, 2, 3, 257.2 |
hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Context |
RAdhy, 1, 62.2 |
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // | Context |
RAdhy, 1, 104.2 |
etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // | Context |
RAdhy, 1, 165.2 |
sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Context |
RAdhy, 1, 194.2 |
khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Context |
RArṇ, 15, 5.2 |
daśasaṃkalikāyogāt vedho daśaguṇottaraḥ // | Context |
RArṇ, 15, 6.1 |
saptasaṃkalikāyogo vedho daśaguṇottaraḥ / | Context |
RArṇ, 15, 77.1 |
kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / | Context |
RArṇ, 15, 147.2 |
baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // | Context |
RArṇ, 15, 156.2 |
taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Context |
RArṇ, 15, 163.0 |
bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // | Context |
RArṇ, 15, 174.0 |
bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // | Context |
RArṇ, 6, 49.2 |
kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // | Context |
RArṇ, 8, 14.2 |
adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // | Context |
RArṇ, 8, 54.2 |
adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Context |
RājNigh, 13, 172.1 |
ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Context |
RCint, 3, 81.1 |
adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / | Context |
RCint, 3, 159.2 |
no preview | Context |
RCint, 3, 205.1 |
prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Context |
RCint, 6, 30.2 |
atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Context |
RCint, 6, 67.2 |
tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Context |
RCint, 6, 68.1 |
śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / | Context |
RCint, 7, 37.1 |
mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context |
RCint, 8, 23.2 |
madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // | Context |
RCint, 8, 72.1 |
tanmānaṃ triphalāyāśca palenādhikam āharet / | Context |
RCint, 8, 105.2 |
lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Context |
RCint, 8, 108.2 |
tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Context |
RCint, 8, 110.2 |
pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Context |
RCint, 8, 112.2 |
dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // | Context |
RCint, 8, 113.2 |
caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // | Context |
RCint, 8, 155.1 |
yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / | Context |
RCint, 8, 160.2 |
stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Context |
RCint, 8, 160.2 |
stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Context |
RCint, 8, 168.2 |
idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // | Context |
RCint, 8, 168.2 |
idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // | Context |
RCint, 8, 169.2 |
dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Context |
RCint, 8, 185.2 |
koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // | Context |
RCint, 8, 186.2 |
yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // | Context |
RCint, 8, 277.1 |
aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Context |
RCint, 8, 278.1 |
lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Context |
RCūM, 10, 10.2 |
tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Context |
RCūM, 10, 11.1 |
snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Context |
RCūM, 14, 95.1 |
lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Context |
RCūM, 14, 95.2 |
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
RCūM, 4, 4.1 |
pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham / | Context |
RCūM, 5, 50.2 |
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Context |
RCūM, 5, 144.2 |
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Context |
RHT, 11, 5.2 |
dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Context |
RHT, 5, 6.1 |
samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Context |
RHT, 5, 26.2 |
garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Context |
RKDh, 1, 1, 97.1 |
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context |
RMañj, 2, 55.2 |
punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // | Context |
RMañj, 4, 23.1 |
mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context |
RMañj, 5, 71.1 |
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
RMañj, 6, 5.1 |
mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Context |
RPSudh, 6, 21.2 |
satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Context |
RRÅ, R.kh., 2, 20.2 |
etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ // | Context |
RRÅ, R.kh., 3, 41.1 |
etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ / | Context |
RRÅ, R.kh., 4, 26.1 |
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet / | Context |
RRÅ, R.kh., 9, 66.2 |
kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Context |
RRÅ, V.kh., 1, 17.2 |
sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ // | Context |
RRÅ, V.kh., 10, 6.0 |
rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Context |
RRÅ, V.kh., 14, 70.1 |
nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Context |
RRÅ, V.kh., 14, 77.1 |
rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Context |
RRÅ, V.kh., 20, 73.1 |
nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / | Context |
RRÅ, V.kh., 20, 97.1 |
śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / | Context |
RRÅ, V.kh., 7, 108.1 |
punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / | Context |
RRS, 10, 47.2 |
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Context |
RRS, 2, 11.1 |
snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / | Context |
RRS, 2, 30.2 |
kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Context |
RRS, 5, 100.2 |
lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Context |
RRS, 8, 4.1 |
pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / | Context |
RRS, 8, 51.1 |
bhāgād dravyādhikakṣepam anu varṇasuvarṇake / | Context |
RRS, 9, 55.1 |
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context |
RSK, 1, 8.2 |
tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Context |
RSK, 2, 51.1 |
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
ŚdhSaṃh, 2, 12, 33.1 |
tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / | Context |
ŚdhSaṃh, 2, 12, 40.1 |
dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Context |