| BhPr, 1, 8, 53.1 |
| saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ / | Context |
| BhPr, 1, 8, 62.1 |
| tāramākṣikamanyattu tadbhavedrajatopamam / | Context |
| BhPr, 1, 8, 62.2 |
| kiṃcid rajatasāhityāt tāramākṣikamīritam // | Context |
| BhPr, 1, 8, 63.2 |
| na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam // | Context |
| BhPr, 2, 3, 111.1 |
| svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / | Context |
| BhPr, 2, 3, 112.2 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Context |
| BhPr, 2, 3, 113.2 |
| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // | Context |
| KaiNigh, 2, 36.1 |
| anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / | Context |
| RArṇ, 17, 151.1 |
| vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site / | Context |
| RājNigh, 13, 84.1 |
| mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / | Context |
| RājNigh, 13, 85.1 |
| tāravādādike tāramākṣikaṃ ca praśasyate / | Context |
| RCint, 3, 120.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Context |
| RCūM, 10, 129.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Context |
| RHT, 18, 15.1 |
| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Context |
| RMañj, 3, 1.2 |
| kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // | Context |
| RPSudh, 5, 79.1 |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Context |
| RPSudh, 5, 80.2 |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // | Context |
| RRÅ, V.kh., 10, 27.2 |
| rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 10, 33.1 |
| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Context |
| RRÅ, V.kh., 10, 34.1 |
| vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ / | Context |
| RRÅ, V.kh., 14, 96.2 |
| caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // | Context |
| RRS, 2, 75.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Context |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Context |