| RArṇ, 1, 18.3 |
| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Context |
| RArṇ, 1, 19.2 |
| baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // | Context |
| RArṇ, 1, 20.1 |
| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Context |
| RCūM, 10, 131.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Context |
| RMañj, 5, 44.1 |
| grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / | Context |
| RPSudh, 5, 28.2 |
| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Context |
| RPSudh, 5, 63.1 |
| āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā / | Context |
| RRS, 2, 77.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Context |