| RCint, 8, 33.1 | 
	|   tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Context | 
	| RCūM, 11, 15.2 | 
	|   gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RHT, 10, 4.1 | 
	|   bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / | Context | 
	| RHT, 14, 4.2 | 
	|   dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // | Context | 
	| RMañj, 5, 56.2 | 
	|   kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / | Context | 
	| RPSudh, 5, 41.1 | 
	|   paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / | Context | 
	| RPSudh, 5, 59.2 | 
	|   dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // | Context | 
	| RRS, 2, 77.2 | 
	|   durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 35.1 | 
	|   apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Context | 
	| ŚdhSaṃh, 2, 12, 39.1 | 
	|   taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / | Context |