| Ã…K, 1, 25, 71.1 | 
	|   dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Context | 
	| RAdhy, 1, 433.1 | 
	|   dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / | Context | 
	| RArṇ, 14, 88.0 | 
	|   mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Context | 
	| RArṇ, 14, 154.2 | 
	|   susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // | Context | 
	| RCint, 6, 64.2 | 
	|   mitrapañcakametattu gaṇitaṃ dhātumelane // | Context | 
	| RCint, 7, 11.0 | 
	|   etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Context | 
	| RCūM, 16, 8.2 | 
	|   etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // | Context | 
	| RCūM, 4, 73.1 | 
	|   dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Context | 
	| RHT, 5, 2.1 | 
	|   garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Context | 
	| RHT, 5, 2.2 | 
	|   ekībhāvena vinā na jīryate tena sā kāryā // | Context | 
	| RPSudh, 1, 9.1 | 
	|   krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / | Context | 
	| RPSudh, 1, 98.2 | 
	|   abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Context | 
	| RPSudh, 2, 56.1 | 
	|   abhradrutisamāyoge rasendro vadhyate khalu / | Context | 
	| RPSudh, 2, 57.1 | 
	|   śivayormelanaṃ samyak tasya haste bhaviṣyati / | Context | 
	| RPSudh, 2, 64.1 | 
	|   vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Context | 
	| RPSudh, 5, 91.2 | 
	|   melanaṃ kurute lohe paramaṃ ca rasāyanam // | Context | 
	| RPSudh, 7, 63.2 | 
	|   lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Context | 
	| RRS, 11, 92.1 | 
	|   hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Context | 
	| RRS, 2, 77.2 | 
	|   durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |