| ÅK, 1, 25, 36.2 |
| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Context |
| BhPr, 1, 8, 199.1 |
| varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ / | Context |
| RAdhy, 1, 329.1 |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Context |
| RArṇ, 10, 38.2 |
| meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / | Context |
| RArṇ, 11, 109.2 |
| śākapallavasāreṇa viṣṇukrāntārasena ca // | Context |
| RArṇ, 15, 9.2 |
| bhūmyāmalakasāreṇa vasuhaṭṭarasena ca // | Context |
| RArṇ, 4, 3.1 |
| koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam / | Context |
| RArṇ, 7, 10.2 |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Context |
| RArṇ, 7, 19.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Context |
| RArṇ, 7, 89.2 |
| kadalīkandasāreṇa vandhyākośātakīrasaiḥ // | Context |
| RArṇ, 7, 98.1 |
| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Context |
| RCint, 4, 13.2 |
| bhṛṅgāmalakasāreṇa haridrāyā rasena ca // | Context |
| RCūM, 10, 32.1 |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Context |
| RCūM, 14, 38.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Context |
| RCūM, 14, 143.1 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Context |
| RCūM, 15, 2.1 |
| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Context |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Context |
| RCūM, 4, 38.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Context |
| RCūM, 4, 62.1 |
| tataḥ sārarasendreṇa sattvena rasakasya ca / | Context |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Context |
| RHT, 4, 9.2 |
| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Context |
| RKDh, 1, 1, 51.2 |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Context |
| RKDh, 1, 1, 165.1 |
| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Context |
| RMañj, 6, 99.1 |
| madhūkasārajaladau reṇukā gugguluḥ śilā / | Context |
| RMañj, 6, 143.2 |
| tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // | Context |
| RMañj, 6, 229.1 |
| vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / | Context |
| RPSudh, 2, 51.1 |
| kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / | Context |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Context |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Context |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Context |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context |
| RRÅ, V.kh., 19, 77.2 |
| mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // | Context |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Context |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Context |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Context |
| RRÅ, V.kh., 6, 1.1 |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Context |
| RRS, 11, 105.2 |
| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // | Context |
| RRS, 2, 24.1 |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Context |
| RRS, 2, 83.2 |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Context |
| RRS, 5, 27.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Context |
| RRS, 5, 167.2 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet // | Context |
| RRS, 8, 36.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Context |