| BhPr, 1, 8, 18.2 | 
	| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Context | 
	| BhPr, 2, 3, 43.2 | 
	| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Context | 
	| RArṇ, 12, 190.1 | 
	| śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / | Context | 
	| RArṇ, 12, 191.2 | 
	| kāniciccandratulyāni vyomabhāsāni kānicit / | Context | 
	| RArṇ, 12, 191.3 | 
	| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Context | 
	| RArṇ, 12, 192.2 | 
	| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Context | 
	| RArṇ, 12, 195.2 | 
	| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Context | 
	| RArṇ, 12, 195.3 | 
	| saptarātraprayogeṇa candravannirmalo bhavet // | Context | 
	| RArṇ, 12, 265.1 | 
	| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Context | 
	| RArṇ, 12, 305.2 | 
	| kartā hartā svayaṃ siddho jīveccandrārkatārakam // | Context | 
	| RArṇ, 12, 317.2 | 
	| nīlakuñcitakeśaśca jīveccandrārkatārakam // | Context | 
	| RArṇ, 12, 335.2 | 
	| yāvaccandrārkajīvitvam anantabalavīryavān // | Context | 
	| RArṇ, 12, 368.1 | 
	| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Context | 
	| RArṇ, 12, 368.2 | 
	| sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // | Context | 
	| RArṇ, 14, 26.2 | 
	| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context | 
	| RArṇ, 14, 91.2 | 
	| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Context | 
	| RArṇ, 14, 93.1 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / | Context | 
	| RArṇ, 14, 95.2 | 
	| tataśca jāyate bhasma śaṅkhakundendusaṃnibham // | Context | 
	| RArṇ, 14, 104.1 | 
	| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Context | 
	| RArṇ, 14, 118.2 | 
	| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Context | 
	| RArṇ, 15, 35.2 | 
	| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Context | 
	| RArṇ, 16, 85.1 | 
	| sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / | Context | 
	| RArṇ, 17, 115.2 | 
	| viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Context | 
	| RājNigh, 13, 195.1 | 
	| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Context | 
	| RājNigh, 13, 211.2 | 
	| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Context | 
	| RCint, 3, 5.1 | 
	| sūtaṃ rahasyanilaye sumuhūrte vidhorbale / | Context | 
	| RCint, 8, 36.2 | 
	| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Context | 
	| RCint, 8, 94.2 | 
	| patanti candratārāśca mithyā cedahamabruvam // | Context | 
	| RCūM, 10, 69.2 | 
	| rasāyanavidhānena jīveccandrārkatārakam // | Context | 
	| RCūM, 16, 35.2 | 
	| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Context | 
	| RCūM, 16, 70.1 | 
	| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Context | 
	| RMañj, 2, 42.3 | 
	| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context | 
	| RPSudh, 1, 1.1 | 
	| śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / | Context | 
	| RPSudh, 2, 99.1 | 
	| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Context | 
	| RRÅ, V.kh., 1, 40.1 | 
	| sumuhūrte sunakṣatre candratārābalānvite / | Context | 
	| RRÅ, V.kh., 13, 69.0 | 
	| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Context | 
	| RRÅ, V.kh., 14, 92.2 | 
	| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Context | 
	| RRÅ, V.kh., 14, 95.2 | 
	| tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // | Context | 
	| RRÅ, V.kh., 14, 105.3 | 
	| jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // | Context | 
	| RRÅ, V.kh., 15, 114.2 | 
	| koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // | Context | 
	| RRÅ, V.kh., 18, 82.0 | 
	| drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // | Context | 
	| RRÅ, V.kh., 18, 133.1 | 
	| avadhyo devadaityānāṃ yāvaccandrārkamedinī / | Context | 
	| RRÅ, V.kh., 20, 77.0 | 
	| deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // | Context | 
	| RRÅ, V.kh., 20, 98.1 | 
	| tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / | Context | 
	| RRÅ, V.kh., 8, 8.2 | 
	| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Context | 
	| RRÅ, V.kh., 8, 11.2 | 
	| tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // | Context | 
	| RRÅ, V.kh., 8, 25.2 | 
	| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Context | 
	| RRÅ, V.kh., 8, 27.1 | 
	| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Context | 
	| RRÅ, V.kh., 8, 49.2 | 
	| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Context | 
	| RRÅ, V.kh., 8, 56.3 | 
	| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Context | 
	| RRÅ, V.kh., 8, 65.0 | 
	| drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // | Context | 
	| RRÅ, V.kh., 8, 103.3 | 
	| tārārdhena samāvartya śaṃkhakundendusannibham // | Context | 
	| RRÅ, V.kh., 8, 107.2 | 
	| tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // | Context | 
	| RRÅ, V.kh., 8, 112.2 | 
	| tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // | Context | 
	| RRÅ, V.kh., 8, 118.3 | 
	| tattāraṃ jāyate śuddhaṃ himakundendusannibham / | Context | 
	| RRÅ, V.kh., 9, 114.3 | 
	| sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // | Context | 
	| RRS, 2, 97.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Context | 
	| RRS, 9, 81.2 | 
	| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Context | 
	| ŚdhSaṃh, 2, 12, 73.1 | 
	| site pakṣe jāte candrabale tathā / | Context |