| ÅK, 2, 1, 191.2 |
| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Context |
| BhPr, 1, 8, 104.2 |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Context |
| BhPr, 1, 8, 136.2 |
| ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // | Context |
| BhPr, 2, 3, 53.1 |
| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Context |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Context |
| KaiNigh, 2, 72.1 |
| ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam / | Context |
| RAdhy, 1, 15.2 |
| yādṛśā ca tarā dugdhe tadrūpe dve kapālike // | Context |
| RAdhy, 1, 153.1 |
| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Context |
| RAdhy, 1, 381.2 |
| vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // | Context |
| RArṇ, 12, 63.2 |
| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Context |
| RArṇ, 12, 317.1 |
| udayādityasaṃkāśo medhāvī priyadarśanaḥ / | Context |
| RArṇ, 14, 42.2 |
| yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // | Context |
| RArṇ, 16, 32.0 |
| indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Context |
| RArṇ, 16, 87.2 |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Context |
| RArṇ, 6, 125.2 |
| tatra tatra tu vaikrānto vajrākāro mahārasaḥ // | Context |
| RArṇ, 7, 36.2 |
| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // | Context |
| RCint, 4, 13.1 |
| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Context |
| RCūM, 11, 92.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Context |
| RCūM, 14, 83.1 |
| kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram / | Context |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Context |
| RMañj, 4, 5.2 |
| vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // | Context |
| RMañj, 4, 7.2 |
| kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam // | Context |
| RMañj, 4, 8.1 |
| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Context |
| RMañj, 4, 8.1 |
| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Context |
| RPSudh, 4, 68.2 |
| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Context |
| RPSudh, 5, 73.2 |
| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // | Context |
| RRÅ, V.kh., 13, 62.2 |
| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Context |
| RRÅ, V.kh., 18, 177.1 |
| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / | Context |
| RRÅ, V.kh., 4, 63.1 |
| tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / | Context |
| RRÅ, V.kh., 6, 9.1 |
| jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Context |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Context |
| RRS, 2, 97.2 |
| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Context |
| RRS, 3, 154.2 |
| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Context |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Context |