| KaiNigh, 2, 12.2 |
| nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // | Context |
| MPālNigh, 4, 8.2 |
| ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit // | Context |
| RCint, 8, 79.1 |
| śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ / | Context |
| RCint, 8, 203.1 |
| śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu / | Context |
| RCūM, 10, 94.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / | Context |
| RCūM, 10, 127.2 |
| paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // | Context |
| RCūM, 14, 159.2 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // | Context |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Context |
| RRS, 2, 101.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / | Context |
| RRS, 2, 162.1 |
| pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / | Context |
| RRS, 5, 188.2 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // | Context |