| ÅK, 1, 25, 89.2 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // | Context |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Context |
| ÅK, 2, 1, 209.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
| ÅK, 2, 1, 255.1 |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Context |
| BhPr, 2, 3, 246.2 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // | Context |
| RAdhy, 1, 54.2 |
| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Context |
| RAdhy, 1, 78.1 |
| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Context |
| RAdhy, 1, 85.1 |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Context |
| RArṇ, 12, 313.2 |
| iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / | Context |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Context |
| RArṇ, 12, 374.2 |
| ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // | Context |
| RArṇ, 13, 22.2 |
| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Context |
| RArṇ, 15, 38.2 |
| rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare / | Context |
| RArṇ, 15, 46.1 |
| bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / | Context |
| RArṇ, 16, 7.1 |
| tasya madhyagatā piṣṭī dolāyāṃ svedanena tu / | Context |
| RArṇ, 16, 15.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Context |
| RArṇ, 16, 19.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Context |
| RArṇ, 4, 17.1 |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Context |
| RArṇ, 6, 113.1 |
| jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / | Context |
| RArṇ, 6, 114.2 |
| jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // | Context |
| RArṇ, 6, 117.1 |
| asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam / | Context |
| RArṇ, 6, 122.2 |
| jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / | Context |
| RArṇ, 8, 29.3 |
| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // | Context |
| RājNigh, 13, 193.1 |
| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Context |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Context |
| RCint, 3, 56.1 |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Context |
| RCint, 3, 153.2 |
| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Context |
| RCint, 3, 180.1 |
| khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / | Context |
| RCint, 4, 14.2 |
| lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // | Context |
| RCint, 6, 35.2 |
| saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // | Context |
| RCint, 7, 18.1 |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Context |
| RCint, 7, 58.2 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / | Context |
| RCint, 7, 89.1 |
| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / | Context |
| RCint, 8, 23.1 |
| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Context |
| RCint, 8, 129.1 |
| sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / | Context |
| RCūM, 10, 97.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
| RCūM, 10, 97.2 |
| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Context |
| RCūM, 10, 98.2 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Context |
| RCūM, 10, 99.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Context |
| RCūM, 10, 103.1 |
| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RCūM, 12, 52.2 |
| raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // | Context |
| RCūM, 14, 68.1 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / | Context |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Context |
| RCūM, 4, 31.1 |
| aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet / | Context |
| RCūM, 5, 9.2 |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Context |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Context |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Context |
| RCūM, 5, 36.1 |
| pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / | Context |
| RCūM, 5, 44.1 |
| khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / | Context |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Context |
| RHT, 16, 14.2 |
| madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // | Context |
| RKDh, 1, 1, 22.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| RKDh, 1, 1, 33.2 |
| navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // | Context |
| RKDh, 1, 1, 62.2 |
| pidhāya pātrāntarato madhye svalpakacolake // | Context |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context |
| RMañj, 1, 30.1 |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Context |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Context |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Context |
| RPSudh, 4, 43.1 |
| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Context |
| RPSudh, 5, 104.2 |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Context |
| RPSudh, 5, 105.2 |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Context |
| RPSudh, 5, 107.1 |
| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Context |
| RPSudh, 5, 108.1 |
| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Context |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Context |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Context |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Context |
| RPSudh, 7, 50.2 |
| raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // | Context |
| RPSudh, 7, 52.1 |
| gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / | Context |
| RRÅ, R.kh., 2, 35.2 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // | Context |
| RRÅ, R.kh., 4, 31.2 |
| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // | Context |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Context |
| RRÅ, R.kh., 5, 13.1 |
| ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram / | Context |
| RRÅ, R.kh., 5, 27.1 |
| eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / | Context |
| RRÅ, R.kh., 5, 39.1 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / | Context |
| RRÅ, R.kh., 5, 39.3 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // | Context |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Context |
| RRÅ, R.kh., 7, 21.1 |
| dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / | Context |
| RRÅ, R.kh., 8, 99.2 |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 10, 76.2 |
| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Context |
| RRÅ, V.kh., 15, 29.1 |
| mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ / | Context |
| RRÅ, V.kh., 15, 90.2 |
| drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // | Context |
| RRÅ, V.kh., 16, 17.2 |
| pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // | Context |
| RRÅ, V.kh., 17, 66.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / | Context |
| RRÅ, V.kh., 18, 155.1 |
| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Context |
| RRÅ, V.kh., 19, 18.1 |
| sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam / | Context |
| RRÅ, V.kh., 19, 35.1 |
| rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / | Context |
| RRÅ, V.kh., 3, 49.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Context |
| RRÅ, V.kh., 3, 59.1 |
| eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Context |
| RRÅ, V.kh., 3, 75.2 |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Context |
| RRÅ, V.kh., 3, 98.1 |
| hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / | Context |
| RRÅ, V.kh., 6, 20.2 |
| śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Context |
| RRÅ, V.kh., 7, 9.2 |
| vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet // | Context |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Context |
| RRÅ, V.kh., 8, 108.2 |
| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // | Context |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Context |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Context |
| RRS, 11, 109.2 |
| munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // | Context |
| RRS, 2, 103.2 |
| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Context |
| RRS, 2, 104.1 |
| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Context |
| RRS, 2, 105.1 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Context |
| RRS, 2, 106.1 |
| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Context |
| RRS, 4, 11.1 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Context |
| RRS, 4, 58.2 |
| raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // | Context |
| RRS, 4, 70.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / | Context |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Context |