| BhPr, 1, 8, 14.2 |
| nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ // | Context |
| BhPr, 1, 8, 87.1 |
| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Context |
| RArṇ, 1, 8.1 |
| ajarāmaradehasya śivatādātmyavedanam / | Context |
| RArṇ, 1, 29.1 |
| madyamāṃsaratāprajñā mohitāḥ śivamāyayā / | Context |
| RArṇ, 1, 29.2 |
| jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // | Context |
| RArṇ, 1, 31.1 |
| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Context |
| RArṇ, 1, 39.2 |
| mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // | Context |
| RArṇ, 1, 39.2 |
| mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // | Context |
| RArṇ, 11, 5.2 |
| tāvadyugasahasrāṇi śivaloke mahīyate // | Context |
| RArṇ, 11, 13.0 |
| kuruṣveti śivenoktaṃ grāhyameva subuddhinā // | Context |
| RArṇ, 12, 66.1 |
| śivadehāt samutpannā oṣadhī turasiṃhanī / | Context |
| RArṇ, 12, 288.1 |
| anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / | Context |
| RArṇ, 12, 337.3 |
| krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // | Context |
| RArṇ, 12, 347.3 |
| śivaśaktiśca deveśi ratnādiśivagā yathā // | Context |
| RArṇ, 12, 347.3 |
| śivaśaktiśca deveśi ratnādiśivagā yathā // | Context |
| RArṇ, 12, 382.1 |
| yasya yo vidhirāmnāta udakasya śivāgame / | Context |
| RArṇ, 13, 14.3 |
| krīḍate saptalokeṣu śivatulyaparākramaḥ // | Context |
| RArṇ, 14, 32.1 |
| dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Context |
| RArṇ, 14, 33.1 |
| śabdavedhena yā baddhā guṭikā śivarūpiṇī / | Context |
| RArṇ, 15, 177.1 |
| mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt / | Context |
| RArṇ, 4, 63.2 |
| khallopari nyasitvā ca śivamūrtimanusmaret // | Context |
| RArṇ, 6, 63.1 |
| śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ / | Context |
| RājNigh, 13, 116.1 |
| manojabhāvabhāvitau yadā śivau parasparam / | Context |
| RājNigh, 13, 210.2 |
| śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Context |
| RCint, 3, 45.1 |
| tāvad varṣasahasrāṇi śivaloke mahīyate / | Context |
| RCint, 3, 52.2 |
| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Context |
| RCint, 3, 53.2 |
| āliṅgane dvau priyatvācchivaretasaḥ // | Context |
| RCint, 3, 54.1 |
| śivaśaktisamāyogātprāpyate paramaṃ padam / | Context |
| RCint, 3, 197.3 |
| tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // | Context |
| RCint, 3, 199.2 |
| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Context |
| RCint, 3, 219.2 |
| ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // | Context |
| RCint, 8, 14.1 |
| amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / | Context |
| RCint, 8, 121.1 |
| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Context |
| RCint, 8, 146.1 |
| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Context |
| RCint, 8, 167.1 |
| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Context |
| RCint, 8, 265.2 |
| māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam // | Context |
| RCūM, 14, 58.1 |
| imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / | Context |
| RCūM, 15, 4.1 |
| kalpādau śivayoḥ prītyā parasparajigīṣayā / | Context |
| RCūM, 15, 9.2 |
| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Context |
| RCūM, 16, 8.1 |
| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Context |
| RCūM, 16, 71.2 |
| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Context |
| RCūM, 3, 25.1 |
| dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / | Context |
| RMañj, 1, 11.1 |
| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Context |
| RMañj, 1, 14.2 |
| etāni rasanāmāni tathānyāni śive yathā // | Context |
| RMañj, 6, 234.2 |
| anugrahāya bhaktānāṃ śivena karuṇātmanā // | Context |
| RPSudh, 1, 1.1 |
| śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / | Context |
| RPSudh, 1, 99.2 |
| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Context |
| RPSudh, 1, 100.2 |
| śivayorarcanādeva bāhyagā sidhyati drutiḥ // | Context |
| RPSudh, 2, 56.2 |
| śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ // | Context |
| RPSudh, 2, 57.1 |
| śivayormelanaṃ samyak tasya haste bhaviṣyati / | Context |
| RPSudh, 2, 63.2 |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Context |
| RPSudh, 2, 79.3 |
| jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // | Context |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Context |
| RPSudh, 4, 61.2 |
| na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ // | Context |
| RRÅ, V.kh., 1, 1.1 |
| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Context |
| RRÅ, V.kh., 1, 2.2 |
| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context |
| RRÅ, V.kh., 1, 4.2 |
| etāni rasanāmāni tathānyāni śive yathā // | Context |
| RRÅ, V.kh., 1, 5.1 |
| datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / | Context |
| RRÅ, V.kh., 1, 9.1 |
| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Context |
| RRÅ, V.kh., 1, 13.1 |
| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Context |
| RRÅ, V.kh., 1, 32.2 |
| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Context |
| RRÅ, V.kh., 1, 39.1 |
| rasadīkṣā śivenoktā dātavyā sādhakāya vai / | Context |
| RRÅ, V.kh., 12, 35.2 |
| tāvadyugasahasrāṇi śivaloke mahīyate // | Context |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Context |
| RRÅ, V.kh., 18, 129.3 |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Context |
| RRÅ, V.kh., 18, 131.1 |
| svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ / | Context |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Context |
| RRÅ, V.kh., 19, 127.1 |
| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Context |
| RRÅ, V.kh., 4, 114.2 |
| indragopakasaṃkāśaṃ jāyate pūjayecchivam // | Context |
| RRÅ, V.kh., 8, 38.2 |
| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Context |
| RRS, 11, 84.2 |
| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Context |
| RRS, 7, 27.1 |
| dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / | Context |
| RSK, 1, 1.1 |
| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Context |