| RArṇ, 11, 100.2 |
| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Context |
| RArṇ, 11, 129.2 |
| tanmadhye sthāpayet sūtam adhovātena dhāmayet // | Context |
| RArṇ, 11, 171.2 |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Context |
| RArṇ, 12, 60.2 |
| medinīyantramadhye tu sthāpayettu varānane // | Context |
| RArṇ, 6, 19.1 |
| agnijāraṃ nave kumbhe sthāpayitvā dharottaram / | Context |
| RArṇ, 6, 62.1 |
| trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca / | Context |
| RCint, 8, 13.0 |
| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Context |
| RMañj, 2, 3.2 |
| saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // | Context |
| RPSudh, 1, 108.1 |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Context |
| RPSudh, 4, 51.1 |
| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Context |
| RPSudh, 5, 98.2 |
| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Context |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Context |
| RSK, 1, 37.1 |
| tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / | Context |