| RAdhy, 1, 129.2 |
| agnau hi vyomajīrṇasya lakṣaṇam // | Context |
| RArṇ, 10, 24.1 |
| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Context |
| RArṇ, 10, 60.1 |
| vyomasattvādibījāni rasajāraṇaśodhane / | Context |
| RArṇ, 11, 14.1 |
| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Context |
| RArṇ, 11, 22.2 |
| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Context |
| RArṇ, 11, 37.1 |
| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Context |
| RArṇ, 11, 47.1 |
| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Context |
| RArṇ, 11, 55.1 |
| kāñjikena niṣiktena raktavyoma śataplutam / | Context |
| RArṇ, 11, 57.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Context |
| RArṇ, 11, 58.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Context |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Context |
| RArṇ, 11, 76.2 |
| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Context |
| RArṇ, 11, 153.1 |
| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Context |
| RArṇ, 11, 210.2 |
| jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // | Context |
| RArṇ, 12, 248.1 |
| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Context |
| RArṇ, 12, 346.1 |
| vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham / | Context |
| RArṇ, 13, 19.1 |
| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Context |
| RArṇ, 13, 20.2 |
| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // | Context |
| RArṇ, 6, 14.2 |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Context |
| RArṇ, 6, 18.1 |
| piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / | Context |
| RArṇ, 6, 31.1 |
| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Context |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RCint, 3, 51.1 |
| tasmācchataguṇo vyomasattve jīrṇe tu tatsame / | Context |
| RCint, 3, 98.1 |
| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Context |
| RCint, 4, 29.1 |
| sarvarogaharaṃ vyoma jāyate yogavāhakam / | Context |
| RCint, 4, 45.2 |
| anyāni yānyasādhyāni vyomasattvasya kā kathā // | Context |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RCūM, 10, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Context |
| RCūM, 10, 12.1 |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Context |
| RCūM, 10, 13.1 |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Context |
| RCūM, 10, 52.1 |
| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Context |
| RCūM, 14, 139.1 |
| vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Context |
| RCūM, 14, 170.2 |
| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // | Context |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context |
| RCūM, 16, 83.1 |
| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Context |
| RMañj, 3, 53.2 |
| sarvarogaharaṃ vyoma jāyate yogavāhakam // | Context |
| RMañj, 3, 56.2 |
| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Context |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Context |
| RMañj, 3, 64.2 |
| anyāni yānyasādhyāni vyomasattvasya kā kathā // | Context |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Context |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Context |
| RRÅ, V.kh., 12, 25.2 |
| yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // | Context |
| RRÅ, V.kh., 12, 46.1 |
| eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / | Context |
| RRÅ, V.kh., 12, 75.1 |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Context |
| RRÅ, V.kh., 13, 30.2 |
| vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // | Context |
| RRÅ, V.kh., 13, 32.3 |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Context |
| RRÅ, V.kh., 13, 81.1 |
| vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / | Context |
| RRÅ, V.kh., 13, 86.1 |
| tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet / | Context |
| RRÅ, V.kh., 13, 104.1 |
| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Context |
| RRÅ, V.kh., 14, 19.1 |
| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Context |
| RRÅ, V.kh., 14, 19.2 |
| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Context |
| RRÅ, V.kh., 14, 34.1 |
| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / | Context |
| RRÅ, V.kh., 15, 23.1 |
| svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / | Context |
| RRÅ, V.kh., 15, 56.2 |
| pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // | Context |
| RRÅ, V.kh., 15, 73.1 |
| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / | Context |
| RRÅ, V.kh., 15, 85.1 |
| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / | Context |
| RRÅ, V.kh., 15, 115.2 |
| dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // | Context |
| RRÅ, V.kh., 16, 10.2 |
| vyomavatkramayogena rasabandhakaraṃ bhavet // | Context |
| RRÅ, V.kh., 16, 33.2 |
| tato vyomādisatvāni tulyatulyāni tasya vai // | Context |
| RRÅ, V.kh., 16, 60.2 |
| vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // | Context |
| RRÅ, V.kh., 18, 88.1 |
| ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 18, 99.1 |
| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Context |
| RRÅ, V.kh., 18, 102.1 |
| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 18, 104.1 |
| evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / | Context |
| RRÅ, V.kh., 18, 107.1 |
| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / | Context |
| RRÅ, V.kh., 18, 108.1 |
| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Context |
| RRÅ, V.kh., 20, 130.2 |
| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Context |
| RRÅ, V.kh., 7, 3.2 |
| yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // | Context |
| RRÅ, V.kh., 7, 89.2 |
| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Context |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Context |
| RRÅ, V.kh., 9, 118.2 |
| vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // | Context |
| RRS, 11, 83.1 |
| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Context |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RRS, 2, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Context |
| RRS, 2, 12.1 |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Context |
| RRS, 2, 13.1 |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Context |
| RRS, 2, 49.2 |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Context |
| RRS, 5, 163.1 |
| vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Context |
| RRS, 5, 200.1 |
| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam / | Context |
| ŚdhSaṃh, 2, 12, 204.2 |
| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Context |