Ã…K, 2, 1, 209.1 |
svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
RArṇ, 15, 64.2 |
sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Context |
RArṇ, 15, 76.1 |
candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Context |
RArṇ, 15, 128.3 |
śatāṃśena tu candrārkaṃ vedhayet suravandite // | Context |
RArṇ, 17, 42.2 |
amlena tridinaṃ piṣṭvā tārārkau melayet samau // | Context |
RArṇ, 8, 63.2 |
candrārkapattralepena śatabhāgena vedhayet // | Context |
RCint, 3, 19.2 |
bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / | Context |
RCint, 3, 125.1 |
balinā vyūḍhaṃ kevalamarkamapi / | Context |
RCint, 3, 149.1 |
tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / | Context |
RCint, 3, 177.2 |
bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Context |
RCint, 8, 58.1 |
śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Context |
RCūM, 10, 97.1 |
svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
RCūM, 14, 9.1 |
tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Context |
RCūM, 14, 48.1 |
viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Context |
RCūM, 14, 122.1 |
kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Context |
RCūM, 14, 179.1 |
kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Context |
RCūM, 14, 189.1 |
dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Context |
RCūM, 16, 86.2 |
rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Context |
RHT, 18, 20.1 |
rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Context |
RHT, 3, 7.1 |
sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Context |
RHT, 4, 26.1 |
gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
RMañj, 2, 55.1 |
bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Context |
RMañj, 6, 322.1 |
mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Context |
RPSudh, 4, 114.1 |
lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Context |
RPSudh, 5, 104.2 |
hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Context |
RRÃ…, V.kh., 14, 53.1 |
svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Context |
RRÃ…, V.kh., 14, 64.1 |
mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / | Context |
RRÃ…, V.kh., 7, 3.1 |
svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Context |
RRÃ…, V.kh., 7, 124.1 |
hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Context |
RRÃ…, V.kh., 8, 85.1 |
tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / | Context |
RRÃ…, V.kh., 9, 78.1 |
śatamāṃśena tenaiva candrārkau vedhayed drutam / | Context |
RRÃ…, V.kh., 9, 91.1 |
athavā madhunāktena candrārkau lepayettataḥ / | Context |
RRS, 10, 57.2 |
baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Context |
RRS, 11, 78.1 |
piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Context |
RRS, 2, 103.2 |
svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Context |
RRS, 5, 51.2 |
viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Context |
RRS, 5, 212.1 |
kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Context |
RRS, 5, 223.1 |
dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Context |
RSK, 1, 9.2 |
lohārkāśmajakhalve tu tapte caiva vimardayet // | Context |
RSK, 2, 1.1 |
hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Context |
RSK, 2, 14.1 |
dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Context |
RSK, 2, 20.1 |
gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Context |
ŚdhSaṃh, 2, 11, 52.2 |
śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Context |