| ÅK, 2, 1, 209.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
| RArṇ, 15, 64.2 |
| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Context |
| RArṇ, 15, 76.1 |
| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Context |
| RArṇ, 15, 128.3 |
| śatāṃśena tu candrārkaṃ vedhayet suravandite // | Context |
| RArṇ, 17, 42.2 |
| amlena tridinaṃ piṣṭvā tārārkau melayet samau // | Context |
| RArṇ, 8, 63.2 |
| candrārkapattralepena śatabhāgena vedhayet // | Context |
| RCint, 3, 19.2 |
| bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / | Context |
| RCint, 3, 125.1 |
| balinā vyūḍhaṃ kevalamarkamapi / | Context |
| RCint, 3, 149.1 |
| tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / | Context |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Context |
| RCint, 8, 58.1 |
| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Context |
| RCūM, 10, 97.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
| RCūM, 14, 9.1 |
| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Context |
| RCūM, 14, 48.1 |
| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Context |
| RCūM, 14, 122.1 |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Context |
| RCūM, 14, 179.1 |
| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Context |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Context |
| RCūM, 16, 86.2 |
| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Context |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Context |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Context |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
| RMañj, 2, 55.1 |
| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Context |
| RMañj, 6, 322.1 |
| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Context |
| RPSudh, 4, 114.1 |
| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Context |
| RPSudh, 5, 104.2 |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Context |
| RRÅ, V.kh., 14, 53.1 |
| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Context |
| RRÅ, V.kh., 14, 64.1 |
| mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / | Context |
| RRÅ, V.kh., 7, 3.1 |
| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Context |
| RRÅ, V.kh., 7, 124.1 |
| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Context |
| RRÅ, V.kh., 8, 85.1 |
| tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / | Context |
| RRÅ, V.kh., 9, 78.1 |
| śatamāṃśena tenaiva candrārkau vedhayed drutam / | Context |
| RRÅ, V.kh., 9, 91.1 |
| athavā madhunāktena candrārkau lepayettataḥ / | Context |
| RRS, 10, 57.2 |
| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Context |
| RRS, 11, 78.1 |
| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Context |
| RRS, 2, 103.2 |
| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Context |
| RRS, 5, 51.2 |
| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Context |
| RRS, 5, 212.1 |
| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Context |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Context |
| RSK, 1, 9.2 |
| lohārkāśmajakhalve tu tapte caiva vimardayet // | Context |
| RSK, 2, 1.1 |
| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Context |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Context |
| RSK, 2, 20.1 |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Context |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Context |