| ÅK, 1, 26, 49.2 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Context |
| ÅK, 1, 26, 214.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Context |
| ÅK, 1, 26, 224.2 |
| koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // | Context |
| ÅK, 1, 26, 225.1 |
| vanotpalasahasrārdhaṃ kovikopari nikṣipet / | Context |
| BhPr, 2, 3, 23.2 |
| vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // | Context |
| BhPr, 2, 3, 26.2 |
| adho'rdhāni karaṇḍāni ardhānyupari nikṣipet / | Context |
| BhPr, 2, 3, 65.1 |
| yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / | Context |
| BhPr, 2, 3, 130.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Context |
| RAdhy, 1, 362.2 |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Context |
| RAdhy, 1, 363.1 |
| nikṣiptaśca ekaviṃśativāsarān / | Context |
| RArṇ, 12, 315.1 |
| gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / | Context |
| RArṇ, 12, 372.1 |
| śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Context |
| RArṇ, 12, 374.1 |
| sūtakaṃ tatra nikṣipet / | Context |
| RArṇ, 14, 52.1 |
| mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ / | Context |
| RArṇ, 14, 163.2 |
| hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // | Context |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Context |
| RArṇ, 17, 135.1 |
| peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet / | Context |
| RArṇ, 17, 139.2 |
| nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Context |
| RArṇ, 7, 104.2 |
| tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // | Context |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Context |
| RCūM, 10, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / | Context |
| RCūM, 10, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Context |
| RCūM, 14, 45.2 |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // | Context |
| RCūM, 14, 216.2 |
| goṇyāṃ nikṣipya vidhāya tadanantaram // | Context |
| RCūM, 5, 139.2 |
| bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // | Context |
| RCūM, 5, 149.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / | Context |
| RKDh, 1, 1, 96.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Context |
| RKDh, 1, 1, 110.1 |
| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Context |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Context |
| RPSudh, 1, 104.2 |
| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Context |
| RPSudh, 4, 18.2 |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Context |
| RPSudh, 4, 105.0 |
| nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // | Context |
| RPSudh, 5, 96.2 |
| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // | Context |
| RPSudh, 5, 122.1 |
| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Context |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Context |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Context |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Context |
| RRÅ, R.kh., 7, 27.1 |
| meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / | Context |
| RRÅ, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Context |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Context |
| RRÅ, V.kh., 6, 20.1 |
| ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / | Context |
| RRS, 10, 44.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Context |
| RRS, 10, 52.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / | Context |
| RRS, 11, 109.1 |
| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Context |
| RRS, 2, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / | Context |
| RRS, 4, 39.2 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Context |
| RRS, 5, 172.2 |
| drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase / | Context |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RRS, 9, 54.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Context |
| ŚdhSaṃh, 2, 11, 94.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Context |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Context |