| RArṇ, 8, 23.1 | |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Context |
| RājNigh, 13, 13.1 | |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Context |
| RHT, 8, 1.2 | |
| kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // | Context |
| RHT, 8, 7.2 | |
| ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // | Context |
| RRĂ…, V.kh., 9, 131.1 | |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Context |