| RAdhy, 1, 318.1 |
| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Context |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Context |
| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Context |
| RArṇ, 17, 144.2 |
| taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Context |
| RArṇ, 6, 82.1 |
| vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / | Context |
| RCint, 8, 228.1 |
| punastatprakṣipedrase / | Context |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
| RCint, 8, 229.3 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Context |
| RCūM, 10, 123.2 |
| mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // | Context |
| RCūM, 12, 59.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Context |
| RCūM, 14, 217.1 |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Context |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Context |
| RRS, 2, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Context |
| RRS, 2, 158.1 |
| mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / | Context |