| ÅK, 2, 1, 4.3 | 
	| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Context | 
	| RAdhy, 1, 251.1 | 
	| dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / | Context | 
	| RAdhy, 1, 336.2 | 
	| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Context | 
	| RAdhy, 1, 376.1 | 
	| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / | Context | 
	| RājNigh, 13, 38.2 | 
	| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Context | 
	| RājNigh, 13, 182.1 | 
	| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Context | 
	| RājNigh, 13, 194.1 | 
	| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Context | 
	| RCint, 8, 133.2 | 
	| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Context | 
	| RCūM, 10, 60.3 | 
	| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Context | 
	| RCūM, 16, 22.2 | 
	| tato nikṣipya lohāśmakambūnāmeva bhājane // | Context | 
	| RCūM, 3, 7.2 | 
	| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Context | 
	| RCūM, 4, 58.2 | 
	| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Context | 
	| RCūM, 5, 5.2 | 
	| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Context | 
	| RCūM, 5, 102.1 | 
	| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / | Context | 
	| RCūM, 5, 147.1 | 
	| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Context | 
	| RPSudh, 1, 110.2 | 
	| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Context | 
	| RPSudh, 2, 89.1 | 
	| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Context | 
	| RPSudh, 6, 3.2 | 
	| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // | Context | 
	| RRS, 10, 8.1 | 
	| śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / | Context | 
	| RRS, 10, 50.1 | 
	| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Context | 
	| RRS, 7, 7.1 | 
	| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Context | 
	| RSK, 1, 9.2 | 
	| lohārkāśmajakhalve tu tapte caiva vimardayet // | Context |