| RRÅ, V.kh., 10, 4.2 | 
	|   pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // | Context | 
	| RRÅ, V.kh., 10, 5.3 | 
	|   evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam // | Context | 
	| RRÅ, V.kh., 10, 8.3 | 
	|   dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // | Context | 
	| RRÅ, V.kh., 10, 29.2 | 
	|   dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // | Context | 
	| RRÅ, V.kh., 14, 56.2 | 
	|   ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // | Context | 
	| RRÅ, V.kh., 14, 60.2 | 
	|   svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // | Context | 
	| RRÅ, V.kh., 14, 64.3 | 
	|   svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // | Context | 
	| RRÅ, V.kh., 15, 32.1 | 
	|   tatastasya rasendrasya garbhadrāvaṇabījakam / | Context | 
	| RRÅ, V.kh., 15, 77.1 | 
	|   tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam / | Context | 
	| RRÅ, V.kh., 15, 88.1 | 
	|   athāsya rasarājasya garbhadrāvaṇabījakam / | Context | 
	| RRÅ, V.kh., 15, 120.2 | 
	|   evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Context | 
	| RRÅ, V.kh., 15, 125.2 | 
	|   tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam // | Context | 
	| RRÅ, V.kh., 15, 128.1 | 
	|   evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Context | 
	| RRÅ, V.kh., 16, 61.2 | 
	|   tatrasthasya rasendrasya garbhadrāvaṇabījakam // | Context | 
	| RRÅ, V.kh., 18, 63.2 | 
	|   pūrvavatkramayogena tato raṃjakabījakam // | Context | 
	| RRÅ, V.kh., 18, 68.2 | 
	|   jārayetpūrvayogena tato raṃjakabījakam // | Context | 
	| RRÅ, V.kh., 18, 76.1 | 
	|   tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / | Context | 
	| RRÅ, V.kh., 18, 92.2 | 
	|   dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // | Context | 
	| RRÅ, V.kh., 18, 165.4 | 
	|   anena kramayogena vajraṃ vā vajrabījakam // | Context | 
	| RRÅ, V.kh., 9, 117.2 | 
	|   athāsya drutasūtasya jārayetpakvabījakam // | Context |