| RAdhy, 1, 28.1 | 
	|   niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ / | Context | 
	| RAdhy, 1, 86.2 | 
	|   ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // | Context | 
	| RAdhy, 1, 132.1 | 
	|   evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Context | 
	| RArṇ, 11, 70.1 | 
	|   ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / | Context | 
	| RArṇ, 11, 190.1 | 
	|   aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari / | Context | 
	| RArṇ, 11, 191.1 | 
	|   ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / | Context | 
	| RArṇ, 12, 46.2 | 
	|   aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Context | 
	| RArṇ, 12, 70.2 | 
	|   saptame dhūmavedhī syāt aṣṭame tv avalokataḥ / | Context | 
	| RArṇ, 14, 5.2 | 
	|   abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Context | 
	| RArṇ, 14, 12.2 | 
	|   ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī // | Context | 
	| RArṇ, 14, 16.2 | 
	|   saptame koṭivedhī ca daśakoṭi tathāṣṭame // | Context | 
	| RArṇ, 14, 143.1 | 
	|   aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet / | Context | 
	| RArṇ, 15, 42.1 | 
	|   saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet / | Context | 
	| RArṇ, 15, 96.1 | 
	|   aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / | Context | 
	| RArṇ, 15, 97.1 | 
	|   tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / | Context | 
	| RArṇ, 6, 34.2 | 
	|   sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // | Context | 
	| RArṇ, 7, 128.2 | 
	|   tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // | Context | 
	| RCint, 7, 39.2 | 
	|   jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Context | 
	| RCint, 8, 109.1 | 
	|   tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / | Context | 
	| RCint, 8, 248.2 | 
	|   viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam / | Context | 
	| RCūM, 11, 59.1 | 
	|   aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Context | 
	| RCūM, 16, 20.2 | 
	|   tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // | Context | 
	| RCūM, 16, 38.1 | 
	|   aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / | Context | 
	| RCūM, 16, 52.1 | 
	|   evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / | Context | 
	| RCūM, 16, 66.1 | 
	|   tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / | Context | 
	| RCūM, 4, 2.1 | 
	|   ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Context | 
	| RHT, 7, 9.1 | 
	|   viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Context | 
	| RMañj, 4, 25.2 | 
	|   jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Context | 
	| RMañj, 6, 293.2 | 
	|   pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet // | Context | 
	| RPSudh, 1, 32.2 | 
	|   oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // | Context | 
	| RPSudh, 1, 89.1 | 
	|   rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / | Context | 
	| RPSudh, 1, 108.2 | 
	|   rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // | Context | 
	| RPSudh, 1, 158.1 | 
	|   atha sevanakaṃ karma pāradasya daśāṣṭamam / | Context | 
	| RPSudh, 2, 80.1 | 
	|   aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / | Context | 
	| RPSudh, 6, 1.2 | 
	|   sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam // | Context | 
	| RPSudh, 6, 6.2 | 
	|   palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Context | 
	| RRÅ, R.kh., 8, 15.1 | 
	|   ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Context | 
	| RRÅ, V.kh., 11, 36.2 | 
	|   aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Context | 
	| RRÅ, V.kh., 12, 59.2 | 
	|   aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // | Context | 
	| RRÅ, V.kh., 13, 50.1 | 
	|   tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 14, 14.1 | 
	|   ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Context | 
	| RRÅ, V.kh., 14, 15.2 | 
	|   ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // | Context | 
	| RRÅ, V.kh., 18, 110.2 | 
	|   arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // | Context | 
	| RRÅ, V.kh., 18, 136.1 | 
	|   anena cāṣṭamāṃśena pūrvaliptāni lepayet / | Context | 
	| RRÅ, V.kh., 18, 144.2 | 
	|   tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Context | 
	| RRÅ, V.kh., 18, 154.1 | 
	|   tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / | Context | 
	| RRÅ, V.kh., 19, 13.2 | 
	|   tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // | Context | 
	| RRÅ, V.kh., 3, 126.2 | 
	|   tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet // | Context | 
	| RRÅ, V.kh., 6, 119.1 | 
	|   tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet / | Context | 
	| RRÅ, V.kh., 6, 120.2 | 
	|   samuddhṛtya punarlepyamaṣṭamāṃśena tena vai // | Context | 
	| RRÅ, V.kh., 6, 122.1 | 
	|   aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet / | Context | 
	| RRÅ, V.kh., 6, 124.2 | 
	|   anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet // | Context | 
	| RRÅ, V.kh., 6, 125.1 | 
	|   tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet / | Context | 
	| RRÅ, V.kh., 7, 116.1 | 
	|   anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet / | Context | 
	| RRS, 2, 29.1 | 
	|   pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / | Context | 
	| RRS, 3, 98.1 | 
	|   aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Context | 
	| RRS, 8, 2.1 | 
	|   ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 100.2 | 
	|   etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // | Context | 
	| ŚdhSaṃh, 2, 12, 265.1 | 
	|   pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet / | Context |