| BhPr, 2, 3, 140.2 |
| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Context |
| BhPr, 2, 3, 142.1 |
| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Context |
| RArṇ, 11, 40.1 |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Context |
| RArṇ, 15, 85.2 |
| tāpayed ravitāpena markaṭīrasasaṃyutam / | Context |
| RArṇ, 15, 91.2 |
| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Context |
| RArṇ, 17, 129.2 |
| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Context |
| RCūM, 10, 39.2 |
| mardane mardane samyak śoṣayedraviraśmibhiḥ // | Context |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Context |
| RPSudh, 3, 28.1 |
| upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām / | Context |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Context |
| RPSudh, 6, 85.2 |
| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Context |
| RRĂ…, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context |
| RRS, 2, 29.2 |
| mardane mardane samyakśoṣayedraviraśmibhiḥ // | Context |